SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ॥२१५॥ दुरसत्ताए परिणमंति दुरसावि पोग्गला सुरसत्ताए परिणमंति सुहफासावि पोग्गला दुहफासत्ताए परिणमंति दुहफासावि पोग्गला सुहफासत्ताए परिणमंति पओग-वीससा-परिणयावि य णं सामी! पोग्गला पण्णत्तार । तते णं से जितसत्तू सुबूद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एयमटुं नो आढाति नो परियाणई तुसिणीए संचिट्ठइ, तए णं से जितसत्तू अण्णदा कदाई हाए आसखंध-वरगते महया भड-चडग-रहआस-वाहणियाए निज्जायमाणे तस्स फरिहोदगस्स अदूरसामंतेणं वीतीवयइ, तते णं जितसत्तू तस्स फरिहोदगस्स असुभेणं गंघेणं अभिभूते समाणे सएणं उत्तरिज्जगेणं आसगं पिहेइ, एगंतं अवक्कमति, ते बहवे ईसर जाव पभितिओ एवं वदासी-अहो णं देवाणुप्पिया इमे फरिहोदए! अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडेति वा जाव अप्तणामतराए चेव, तए णं ते बहवे राईसरपभिइ जाव एवं वयासी-तहेव णं तं सामी! जंणं तुब्भे एवं वयह, अहो णं इमे फरिहोदए अमणुण्णे वण्णेणं ४ से जहा णामए अहिमडे इ वा जाव अमणामतराए चेव, तए णं से जियसत्तू सुबुद्धिं अमच्चं एवं वदासी-अहो णं सुबुद्धी! इमे फरिहोदए अमणुण्णे वण्णेणं से जहा नामए अहिमडेइ वा जाव अमणामतराए चेव, तए णं सुबुद्धी अमच्चे जाव तुसिणीए संचिट्ठइ, तए णं से जियसत्तू राया सुबुद्धिं अमच्चं दोच्चंपि तच्चपि एव वयासी-अहो णं तं चेव तए णं से सुबुद्धी अमच्चे जियसप्तुणा रन्ना दोच्चंपि तच्चपि एवं वुत्ते समाणे एवं वयासी-नो खलु सामी! अम्हं एयंसि फरिहोदगंसि केइ विम्हए, एवं खल सामी ! सुन्भिसद्दावि पोग्गला दुब्भिसद्दत्ताए परिणमंति, तं चेव जाव पओग-वीससा-परिणयावि यणं सामी ! पोग्गला पण्णत्ता, तते णं जितसत्तू सुबुद्धिं एवं चेव, मा णं तुमं देवाणुप्पिया! अप्पाणं च परं च तदुभयं वा बहूहि य असब्भावुब्भावणाहिं मिच्छत्ताभिणिवेसेण य वुग्गाहेमाणे वुष्पाएमाणे विहराहि २ । ___ तते णं सुबुद्धिस्स इमेयारूवे अन्मथिए ५ समुप्पज्जित्था-अहो णं जितसत्तू संते तच्चे तहिए अवितहे सन्भूते जिणपण्णत्ते भावे णो उवलभति, तं सेयं खलु मम जितसत्तुस्स रण्णो संताणं तच्चाणं तहियाणं अवितहाणं सब्भूताणं जिणपण्णत्ताणं भावाणं अभिगमणट्ठयाए एयमटुं उवाइणवेत्तए, एवं संपेहेति २ पच्चतिएहिं पुरिसेहिं सद्धिं अंतरावणाओ नवए घडयपडए पगेण्हति २ संझाकाल-समयंसि पविरलमणुस्संसिणिसंत-पडिनिसंतंसि जेणेव फरिहोदए तेणेव उवागए २ तं फरिहोदगं गेण्हावेति २ नवएसु घडएसु गालावेति २ नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ २ लंछियमुहिते करावेति २ सत्तरत्तं परिवसावेति २ दोच्चंपि नवएसु घडएसु गालावति ॥२१५॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy