________________
ताधर्मकथाङ्गम्
।।२१६ ।।
नवएसु घडएसु पक्खिवावेति २ सज्जक्खारं पक्खिवावेइ लंछियमुद्दिते कारवेति २ सत्तरत्तं परिवसावेति २ तच्वंपि णवएसु घडएसु जाव संवसावेति एवं खलु एएणं उवाएणं अंतरा गलावेमाणे अंतरा पक्खिवावेमाणे अंतरा य विपरिवसावेमाणे २ सत्त २ रातिंदिया विपरिवसावेति, तते णं. से फरिहोदए सत्तमसत्तयंसि परिणममाणंसि उदगरयणे जाए यावि होत्या अच्छे पत्थे जच्च तणुए फलिहवण्णाभे audi उववेते ४ आसायणिज्जे जाव सव्विंदिय-गाय पल्हायणिज्जे ३ ।
तते णं सुबुद्धी अमच्चे जेणेव से उदगरयणे तेणेव उवागच्छति २ करयलंसि आसादेति २ तं उदगरयणं वण्णेणं उववेयं ४ आसायणिज्जं जाव सव्विदिय-गाय-पल्हायणिइज्जं जाणित्ता हट्ठतुट्टे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेति २ जितसत्तुस्स रण्णो पाणियधरियं सद्दावेति २ एवं वयासी तुमं च णं देवाणुप्पिया ! इमं उदगरयणं गेण्हाहि २ जितसत्तुस्स रन्नो भोयणवेलाए उवणेज्जासि, तते णं से पाणियधरिए सुबुद्धियस्स एतमट्टं पडिसुर्णेति २ तं उदगरयणं गिण्हाति २ जितसत्तुस्स रण्णो भोयणवेलाए उवट्ठरेति, तते णं से जितसत्तू राया तं विपुलं असणं ४ आसाएमाणे वीसाएमाणे जाव विहरइ, जिमियभुत्तुत्तरायएवि य णं जाव परमसुइभूए तंसि उदगरयणे जायविम्हएते बहवे ईर जाव एवं वयासी- अहो णं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सव्विदियगाय- पल्हायणिज्जे, तते णं बहवे राईसर जाव एवं वयासी तहेव णं सामी ! जण्णं तुम्मे वदह जाव एवं चेव पल्हायणिज्जे, तते णं जितसत्तू राया पाणियधरियं सद्दावेति २ एवं वयासी-तं एस णं तुब्भे देवाप्पिया ! उदगरयणे कओ आसादिते ?, तते णं से पाणियधरिए जितसत्तुं एवं वदासी एस णं सामी ! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसादिते ४ ।
तणं जितसत्तू सुबुद्धि अमच्चं सद्दावेति २ एवं वयासी- अहो णं सुबुद्धी केणं कारणेणं अहं तव अणिट्टे ५ जेणं तुमं मम कल्लाकल्लि भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ?, तए णं (तं एस णं) तुमे देवाणुप्पिया ! उदगरयणे कओ उवलद्धे ?, तते णं सुबुद्धी जितसत्तुं एवं वयासी-एस णं सामी ! से फरिहोदर, तते णं से जितसत्तू सुबुद्धि एवं यासी-केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ?, तते णं सुबुद्धी जितसत्तुं एवं वयासी एवं खलु सामी ! तुम्हे तया मम एवमातिक्खमाणस्स ४ एतमट्ठे नो सद्दहह तते णं मम इमेयारूरे अब्भत्थिते ६ अहो णं जितसत्तू संते जाव भावे नो सद्दहति नो पत्तियति नो रोएति तं सेयं खलु ममं जियसत्तुस्स रन्नो संताणं जाव सब्भूताणं जिणपन्नत्ताणं भाव अभिगमणट्टयाए एतमट्ठ उवाइणावेत्तए, एवं संपेहेमि २ तं चेव जाव पाणियधरियं सद्दावेमि २ एवं वदामि तुमं णं देवाणुप्पिया !
अ. ९
दारकाणां रत्नदीपस्य
प्राप्तिः
सू. ८७
४ ।।२१६ ।।