________________
॥२१७॥
उदगरतणं जितसत्तुस्स रन्नो भोयणवेलाए उवणेहि, तं एएणं कारणेणं सामी ! एस से फरिहोदए । तते णं जितसत्तू राया सुबुद्धिस्स अमच्चस्स एवमातिक्खमाणस्स ४ एतमटुं नो सद्दहति ३ असद्दहमाणे ३ अभितरट्ठाणिज्जे पुरिसे सद्दावेति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! अंतरावणाओ नवघडए पडए य गेण्हह जाव उदग-संहारणिज्जेहिं दव्वेहिं संभारेह तेऽवि तहेव संभारेंति २ जितसत्तुस्स उवणेति, तते णं जितसत्तू राया तं उदगरयणं करयलंसि आसाएति आसातणिज्जं जाव सबिदिय-गाय-पल्हायणिज्जं जाणित्ता सुबुद्धि अमच्च सद्दावेति २ एवं वयासी-सुबुद्धी ! एए णं तुमे संता तच्चा जाव सब्भूया भावा कतो उवलद्धा?, तते णं सुबुद्धी जितसत्तुं एवं वदासी-एएणं सामी! मए संता जाव भावा जिणवयणातो उवलद्धा५ ।
तते णं जितसत्तू सुबुद्धि एवं वयासी तं इच्छामि णं देवाणुप्पिया! तव अंतिए जिणवयणं निसामेत्तए, तते णं सुबुद्धी जितसत्तुस्स विचित्तं केवलिपन्नत्तं चाउज्जामं धम्म परिकहेइ, तमाइक्खति जहा जीवा बझंति जाव पंच अणुव्वयाति, तते णं जितसत्तू सुबुद्धिस्स अंतिए धम्म सोच्चा णिसम्म हट्ठ तुढे सुबुद्धि अमच्चं एवं वयासी-सद्दहामि णं-देवाणुप्पिया! निग्गंथं पावयणं ३ जाव से जहेयं तुब्भे वयह तं इच्छामि णं तव अंतिए पंचाणुव्वइयं सत्तसिक्खावइयं जाव उवसंपज्जिताणं विहरित्तए, अहासुहं देवाणुप्पिया! मा पडिबंधं करेह तए णं से जियसत्तू सुबुद्धिस्स अमच्चस्स अंतिए पंचाणुव्वइयं जाव दुवालसविहं सावयधर्म पडिवज्जइ, तते णं जितसत्तू समणोवासए अभिगय-जीवाजीवे जाव पडिलाभेमाणे विहरति ६ ।
तेणं कालेणं २ थेरागमणं जियसत्तू राया सुबुद्धी य निग्गच्छति, सुबुद्धी धम्म सोच्चा जं णवरं जियसत्तुं आपुच्छामि जाव पव्वयामि, अहासुहं देवाणुप्पिया!, तते णं सुबुद्धी जेणेव जितसत्तू तेणेव उवागच्छति २ एवं वयासी-एवं खलु सामी! मए थेराणं अंतिए धम्मे निसन्तेसेऽविय धम्मे इच्छियए पडिच्छिए ३, तए णं अहं सामी ! संसारभउव्विग्गे भीए जाव इच्छामि णं तुन्भेहिं अन्भणुन्नाए समाणे थेराणं अंतिए जाव पव्वइत्तए, तते णं जितसत्तू सुबुद्धि एवं वयासी-अच्छासु(मु) ताव देवाणुप्पिया ! कतिवयाति वासाइं उरालातिं जाव भुंजमाणा ततो पच्छा एगयओ थेराण अंतिए मुंडे भवित्ता जाव पव्वइस्सामो, तते णं सुबुद्धी जितसत्तुस्स एयमट्ठ पडिसुणेति, तते णं तस्स जित्तसत्तुस्स सुबुद्धीणा सद्धिं विपुलाई माणुस्सगाई कामभोगाइं पच्चणुब्भवमाणस्स दुवालसवासाई वीतिक्कंताई ७ । तेणं कालेणं २ थेरागमणं तते णं जितसत्तू धम्म सोच्चा एवं जं नवरं देवाणुप्पिया ! सुबुद्धिं अमच्च आमंतेमि जेट्ठपुत्तं रज्जे ठवेमि, तएणं तुब्भं जाव पव्वयामि,
।।२१७॥