________________
ताधर्म-
मिलन सू.८८
के अहासुहं देवाणुप्पिया?, तते णं जितसत्तू जेणेव सए गिहे तेणेव उवागच्छति २ सुबुद्धिं सद्दावेति २ एवं वयासी-एवं खलु मए थेराणं जाव पव्वज्जामि, तुमंणं किं का करेसि?,तते णं सुबुद्धी जितसत्तु एवं वयासी-जाव के अन्ने आहारे वा जाव पव्वयामि, तं जति णं देवाणुप्पिया जाव पव्वयह गच्छह णं देवाणुप्पिया ! जेट्ठपतं च
कुडुंबे ठावेहि २ सीयं दुरुहित्ताणं ममं अंतिए सीया जाव पाउब्भवेति, तते णं सुबुद्धीए सीया जाव पाउब्भवइ तते णं जितसत्तू कोडुंबियपपुरिसे सद्दावेति २ एवं वयासी-गच्छहणं तुब्भे देवाणुप्पिया !अदीणसत्तस्स कुमारस्स रायाभिसेयं उवट्ठवेह जाव अभिसिंचंति जाव पव्वतिए । तते णं जितसत्तू रायरिसी एक्कारस अंगाई अहिज्जति बहूणि वासाणि परियाओ मासियाए सिद्धे ते णं सुबुद्धी एक्कारस अंगाई अहिज्जति बहूणि वासाणि जाव सिद्धे । एवं खलु जंबू ! समणेणं भगवया महावीरेणं बारसमस्स नायज्झयणस्स अयन्टठे पण्णत्तेत्तिबेमि८ ॥ सूत्रं ९९ ॥ बारसमं नाअज्झयणं समत्तं ॥१२॥
'सुब्मिसद्दावित्ति शुभशब्दा अपि, 'दुन्मिसद्दत्ताए'त्ति दुष्टशब्दतया, 'पओगवीससापरिणय'त्ति प्रयोगेण-जीवव्यापारेण विश्रसया च-स्वभावेन परिणता:-अवस्थान्तरमापन्ना ये ते तता१ ।
'आसखंधवरगए'त्ति अश्व एव स्कन्धः-पुद्गलप्रचयरूपो वर-प्रधानोऽश्वस्कन्धवरोऽथवा स्कन्धप्रदेशप्रत्यासत्तेः पृष्टमपि स्कन्ध इति व्यपदिष्टमिति, 'असब्भावुब्मावणाहिति असतां भावानां-वस्तूनां वस्तुधर्माणां वा या उद्भावना-उत्क्षेपणानि तास्तथा ताभिर्मिथ्यात्वाभिनिवेशेन च-विपर्यासाभिमानेन व्युग्राहयन्-विविधत्वेनाधिक्येन च ग्राहयन् व्युत्पादयन्-अव्युत्पन्नमति व्युत्पन्नं कुर्वन् २ ।
'संते' इत्यादि सतो-विद्यमानान्'तच्चे ति तत्त्वरूपानैदंपर्यसमनितानित्यर्थ; अत एव तथ्यान्-सत्यान्, एतदेवव्यतिरेकेणोच्यते-अवितथान्न वितथानित्यर्थ; . किमुक्तं भवति?- सद्भूतान् सता प्रकारेण भूतान-यातान् सद्भूतान् एकार्था वैते शब्दा; 'अभिगमणट्ठयाए' अवगमलक्षणाय अर्थायेत्यर्थः, 'एतमटुंति एवं
(त)-पुद्गलानामपरापरपरिणामलक्षणमर्थं 'उवाइणावित्तए'त्ति उपादापयितुं ग्राहयितुमित्यर्थः 'अंतरावणाउत्ति परिखोदकमार्गान्तरालवर्तिनो हट्टात् S कुम्भकारसम्बन्धिन इत्यर्थः 'सज्जखारति सद्यो भस्म, 'अच्छे'त्यादि, अच्छं-निर्मलं, पथ्यं-आरोग्यकर जात्यंप्रधानमिति भावः तनुक लघु सुजरमिति हृदयं ३ । - 'उदगसंभारणिज्जेहिं' उदकवासकै:-बालकमुस्तादिभि: संभारयति-संभृतं करोति ५.।
इहाध्ययने यद्यपि सूत्रेणोपनयो न दर्शित: तथाऽप्येवं द्रष्टर्य:-"मिच्छत्तमोहियमणा पावपसत्तावि पाणिणो विगुणा। फरिहोदगंव गुणिणो हवंति वरगुरुपसावाओ ॥१॥"त्ति (मिथ्यात्वमोहितमनस: पापप्रसक्ता अपि प्राणिनो विगुणाः । परिखोदकभिव गुणिनो भवन्ति वरगुरुप्रसादात् ॥ १ ॥ ॥ शाडू द्वादशज्ञातविवरणं समाप्तम् ॥१२ ॥