SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ ॥ १३ ॥ अथ दर्दुरनाम त्रयोदशज्ञातम् ॥ अथ त्रयोदशं व्याख्यायते, अस्य च पूर्वेण सहायं सम्बन्धः-अनन्तराध्ययने संसर्गविशेषाद् गुणोत्कर्ष उक्त; इह तु संसर्गविशेषाभावाद् गुणापकर्ष उच्यते, बा ॥२१९॥ ॐइत्येवं सम्बद्धमिद्म ___ जति णं भंते ! समणेणं जाव संपत्तेणं बारसमस्स णायझयणस्स अयमढे पण्णत्ते, तेरसमस्स णं भंते ! नायज्झयणस्स समणेणं जाव ई संपत्तेणं के अट्ठ पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे गुणसिलए चेतिए, समोसरणं, परिसा निग्गया, तेणं कालेणं २ सोहम्मे कप्पबे दद्दरवडिंसए विमाणे सभाए सुहम्माए दद्दरंसि सींहासणंसि दद्दरे देवे चउहि सामाणियसाहस्सीहिं चउहि अग्गमहिसीहिं सपरिसाहिं एवं जहा सुरियाभो जाव दिव्वाति भोगभोगाइं (जमाणो विहरइ, इम च णं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ जाव नट्टरिहिं उवदंसित्ता पडिगते जहा सुरियाभे १ । । भंतेति भगवं गोयमे समणं भगवं महावीर वंदइ नमसति २ एवं वयासी-अहो णं भंते ! दद्दरे देवे महिड्डिए २ दद्दरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ कहिं गया कहिं अणुपविट्ठा?, गोयमा! सरीरं गया सरीरं अणुपविट्ठा कूडागारदिट्ठतो, दद्दरेणं भंते ! देवेणं सा दिव्वा देविड्डी ३ किण्णा लद्धा जाव अभिसमन्नागया?, एवं खलु गोयमा ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणोसलए चेतिए सेणिए राया, तत्थ णं रायगिहे गंदे णामं मणियारसेट्ठी अड्डे दित्ते, तेणं कालेणं २ अहं गोयमा! समोसड्डे परिसा णिग्गया, सेणिए राया निग्गए, तते णं से नंदे मणियारसेट्ठी इमीसे कहाए लढे समाणे ण्हाए पायचारेणं जाव पज्जुवासति, णंदे धर्म सोच्चा समणोवासए जाते, तते णं अहं रायगिहाओ पडिनिक्खन्ते बहिया जणवयविहारं विहरामि, तते णं से णंदे मणियारसेट्ठी अन्नया कदाइ असाहुदंसणेण य अपज्जुवासणाए हा य अणणुसासणाय य असुस्सूसणाए य सम्मत्तज्जेवेहि परिहायमाणेहिं २ मिच्छत्तपज्जवेहिं परिवड्डमाणेहिं २ मिच्छत्तं विप्युडिवन्ने जाए यावि होत्था २ । तते णं नंदे मणियारसेट्ठी अन्नता गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हति २ पोसहसालाए जाव विहरति, तते णं ॥२१९॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy