________________
।
हितोपदेश प्राप्ति सू.८९
णंदस्स अट्ठमभत्तंसि परिणममाणंसि तण्हाए छुहाए य अभिभूतस्स समाणस्स इमेयारूवे अब्भत्थिते ५ धन्ना णं ते जाव ईसरपभितओ जेसिं णं रायगिहस्स बहिया बहूओ वावीतो पोक्खरणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाति य पियति य पाणियं च संवहति, तं सेयं खलु ममं कल्लं पाउप्पभायाए सेणियं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए वेभारपव्वयस्स अदूरसामंते वत्थुपाढगरोइतंसि भूमिभागंसि जाव णंदं पोक्खरणिं खणावेत्तएत्तिकट्ट, एवं संपेहेति २ कल्लं पाउप्पभायाए जाव पोसहं पारेति २ प्रहाते कयबिलकम्मे मित्तणाइ जाव संपरिबुडे महत्थं जाव पाहुडं रायारिहं गेण्हति २ जेणेव सेणिए राया तेणेव उवागच्छति २ जाव पाहुडं उवट्ठबेति २ एवं वयासी-इच्छामि णं सामी ! तुब्भेहिं अब्मणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए, अहासुहं देवाणुप्पिया! ३ । ___ तते णं णंदे सेणिएणं रन्ना अब्भणुण्णाते समाणे हट्ठ तुढे रायगिहं मझमझेणं निग्गच्छति २ वत्थुपाढयरोइयंसि भूमिभागसि णंदं पोक्खरणिं खणाविउं पयत्ते यावि होत्था, तते णं सा गंदा पोक्खरणी अणुपुल्वेणं खणमाणा २ पोक्खरणी जाया यावि होत्था चाउक्कोणा समतीरा अणुपुव्व-सुजाय-वप्प-सीयलजला संछण्ण-पत्त-बिस-मुणाला बहुप्पल-पउम-कुमुद-नलिण-सुभग-सोगंधिय- पुंडरीयमहापुंडरीय- सयपत्त-सहस्सपत्तपफुल्ल- केसरोववेया परिहत्थ-भमंत-मच्छ-छप्पय-अणेग-सउण-गण-मिहुण-वियरीय- सद्दन्नइय-महुरसरनाइया पासाईया ४ । तते णं से णंदे मणियारसेट्ठीणंदाए पोक्खरणीए चउद्दिसिं चत्तारिवणसंडे रोवावेति । तएणं ते वणसंडा अणुपुवेणं सारक्खिज्जमाणा य संगोविज्जमाणा य संवड्ढियमाणा य से वणसंडा जाया किण्हा जाव निकुरुंबभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तते णं नंदे पुरच्छिमिल्ले वणसंडे एगं महं चित्तसंभ करावेति अणेगखंभसय-संनिविट्ठ पासाइयं ४, तत्थ णं बहूणि किण्हाणि य जाव सुक्किलाणि य कट्ठकम्माणि य पोत्थकम्माणि य चित्तकम्माणि य लिप्पकम्माणि य गंथिम-वेढिम-पूरिम-संघातिम कम्माणि य
उवदंसिज्जमाणाई २ चिटुंति, तत्थ णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्थुयाई चिट्ठति, तत्थ णं बहवे णडा य णट्टा य जाव सह दिन-भइभत्त-वेयणा तालायरकम्मं करेमाणा विहरंति ४ । ।
रायगिहविणिग्गओ य जत्थ बहू जणो ते सुपुव्वन्नत्थेसु आसणसयणेसु संनिसन्नो य संतुयट्टो य सुणमाणो य पेच्छमाणो य सोहेमाणो नई य सुहंसुहेणं विहरइ, तते णं णंदे दाहिणिल्ले वणसंडे एगंमहं महाणससालं करावेति अणेगखंभ सयसंनिविट्ठ जाव रूवं, तत्थ णं बहवे
हार
॥२२०॥
व