________________
॥२२१ ॥
पुरिसा दिन्नभइभत्तवेयणा विपुलं असणं ४ उवक्खडेंति बहूणं समण-माहण-अतिही- किवण-वणीमगाणं परिभाएमाणा २ विहरंति, तते णं णंदे मणियारसेट्ठी पच्चत्थिमिल्ले वणसंडे एगं महं तेगिच्छियसालं करेति, अणेगखंभसयसन्निविद्वं जाव रूवं, तत्थ णं बहवे वेज्जा य वेज्जपुत्ताय जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्न भइभत्तवेयणा बहूणं वाहियाणं गिलाणाण य रोगियाण य दुब्बलाण य इच्छं कम्मं करेमाणा विहरंति, अण्णे य एत्थ बहवे पुरिसा दिन्न भइभत्तवेयणा तेसिं बहूणं वाहियाण य रोगियाण य गिलाणाण य दुब्बलाण य ओसह - भेसज्ज-भत्तपाणेणं पडियारकम्मं करेमाणा विहरंति, तते णं णंदे, उत्तरिल्ले वणसंडे एवं महं अलंकारियसभं करेति, अणेगखं भसत-संनिवट्टं जाव पडिरूवं, तत्थ णं बहवे अलंकारियपुरिसा दिन्नभइभत्तवयणा बहूणं समणाण य अणाहाण य गिलाणाण य रोगियाण यदुब्बाण य अलंकारियकम्मं करेमाणा २ विहरंति ५ ।
तणं ती दाए पोखरणीए बहवे सणाहा य अणाहा य पंथियां य पहिया य करोडिया कारिया तणहारया पत्तहारया कट्ठहारया अप्पेगतिया ण्हायंति अप्पेगतिया पाणियं पियंति अप्पेगतिया पाणियं संवहंति अप्पेगतिया विसज्जितसेय- जल्लमलपरिस्सम-निद्दखुप्पिवासा सुहंसुहेणं विहरति । रायगिहविणिग्गओवि जत्थ बहुजणो किं ते जलरमण- विविहमज्जण- कयलिलयाघरयकुसुमसत्थरय- अणेगसउण- गणरुयरिभितसंकुलेसु सुहंसुहेणं अभिरममाणो २ विहरति । तते णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो पाणियं च संवहमाणो य अन्नमन्नं एवं वदासी- धण्णे णं देवाणुप्पिया ! णंदे मणियारसेट्ठी कयत्थे जाव जम्मजीवियफले जस्स णं इमेयारूवा णंदा पोक्खरणी चाउक्कोणा जाव पडिरूवा, जस्स णं पुरत्थिमिल्ले तं चेव सव्वं चउसुवि वणसंडेसु जाव रायगिहविणिग्गओ जत्थ बहुजणो आसणेसु य सयणेसु य सन्निसन्नो य संतुयट्टो य पेच्छमाणो य साहेमाणो य सुहंसुहेणं विहरति, तं धन्ने कयत्थे कयपुन्ने जाव कया णं लोया ! सुलद्धे माणुस्सए जम्मजीवियफले नंदस्स मणियारस्स ६ ।
तते णं रायगिहे संघाडग जाव बहुजणो अन्नमन्नस्स एवमातिक्खति ४, धन्ने णं देवाणुप्पिया ! णंदे मणियारे सो चेव गमओ जाव सुहंसुहेणं विहरति । तते णं से णंदे मणियारे बहुजणस्स अंतिए एतमट्ठे सोच्चानिसम्म हट्ट २ धाराहय- कलंबुगंपिव समूससियरोमकूवे परं सायासोक्ख- मणुभवमाणे विहरति ७ ।। सूत्रं १०० ॥
॥२२१ ॥