SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ४४ ॥ नगरविप्रकृष्टानि वनानि तेषु च तथा वनखण्डेषु च एकजातीयवृक्षसमूहेषु वृक्षेषु चैकैकेषु गुच्छेषु च वृन्ताकीप्रभृतिषु गुल्मेषु च वंशजालीप्रभृतिषु लतासुच सहकारलतादिषु वल्लीषुच - नागवल्लयादिषु च कन्दरासु च गुहासु दरीषु च शृगालादिउत्कीर्णभूमिविशेषेषु 'चुंढीसु य'त्ति अखाताल्पोदकविदरिकासु यूथेषु च वानरादिसम्बन्धिषु पाठान्तरेण हृदेषु च कक्षेषु च गहनेषु च नदीषु च सरित्सु संगमेषु च नदीमीलकेषु च विदरेषु च-जलस्थान-विशेषेषु ‘अच्छमाणी यत्ति तिष्ठन्ती प्रेक्षमाणा च पश्यन्ती दृश्यवस्तूनि मज्जन्ती च स्नान्ती 'पल्लवाणि यत्ति पल्लवान् किशलयानि . 'माणेमाणी य'त्ति मानयन्ती स्पर्शनद्वारेण 'विणेमाण' त्ति दोहलं विनयन्ती ॥सू. १७-१८ ॥ तते णं सा धारिणीदेवी तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्ठति जयं आसयति जयं सुवति आहारंपि य णं आहारेमाणी णाइतित्तं णातिकडुयं णातिकसायं णातिअंबिलं णातिमहुरं जं तस्स गब्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी णाइचिन्तं णाइसोगं णाइदेण्णं णाइमोहं णाइभयं णाइपरितासं (ववगयचिंतासोयमोहभयं उदुभयमाण परितोसासुहेहि) भोयणच्छायणगंधमल्लालंकारेहिं तं गब्धं सुहंसुहेणं परिवहति ॥ सूत्रं १९ ॥ तंसि अकालदोहलंसि विणीयंसि त्ति अकालमेघदोहदे विनीते सति सम्मानितदोहदा पूर्णदोहदेत्यर्थ; 'जयं चिट्ठइत्ति यतनया यथा गर्भबाधा न भवि • तथा तिष्ठति ऊद्धर्वस्थानेन 'आसयइ'त्ति आस्ते आश्रयति वा आसनं स्वपिति चेति हितं- मेधायुरादिवृद्धिकारणत्वान्मितमिन्द्रियानुकूलत्वात् पथ्यमरोगकारणत्वात् 'नाइचितं'ति अतीव चिन्ता यस्मिंस्तदतिचिन्तं तथा यथा न भवतीत्येवं गर्भं परिवहतीति संबन्ध:, नातिशोकं नातिदैन्यं नातिमोहं- नातिकामासक्तिं नातिभयमेतदेव संग्रहवचनेनाह- 'व्यपगते'त्यादि, तत्र भयं भीतिमात्रं परित्रासोऽकस्मात् ऋतुषु यथायथं भज्यमानाः सुखायेति ऋतुभज्यमानसुखाः तैः । ।सू. १९ ॥ तते णं सा धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं अद्धद्रुमाणरातिंदियाणं वीतिक्कंताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपादं जाव सव्वंगसुंदरंगं दारगं पयाया, तए णं ताओ अंगपडियारिआओ धारिणीं देवीं नवण्हं मासाणं जाव दारगं पयायं पासन्ति २ सिग्धं तुरियं चवलं वेतियं जेणेव सेणिए राया तेणेव उवागच्छति २ सेणियं रायं जएणं विजएणं वद्धावेंति २ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु एवं वदासी-एवं खलु देवाणुप्पिया ! धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमो पियं भे भव, ततेां से सेणिए गया तासिं अंगपडियारियाणं अंतिए एयमट्टं सोच्चा णिसम्म हट्ठतुट्ट० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं अकाले दोहदः सू. १३ ॥ ४४ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy