________________
॥४५॥
विपुलेण य पुष्फगंधमल्लालंकारेणं सक्कारेति सम्माणेति २ मत्थयधोयाओ करेति पुत्ताणुपुत्तियं वित्तिं कप्पेति २ पडिविसज्जेति १।।
तते णं से सेणिए राया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं आसिय जाव परिगयं करेह २ चारगपरिसोहणं करेह २ त्ता माणुम्माणवद्धणं करेह २ एतमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति, तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २ एवं वदासी-गच्छह णं तुब्भे देवाणुप्पिया! रायगिहे नगरे अभितरबाहिरिए उस्सुक्कं उक्करं अभडप्पवेसं अदंडिमकुडंडिमं अधरिमं अधारणिज्जं 'अणुद्धयमुईंगं अभिलाय अव्वाय) मल्लदामं गणियावरणाडइज्जकलियं अणेगतालायराणुचरितं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करिति २ तहेव पच्चप्पिणंति २।
तए णं सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरत्थाभिमुहे सन्निसन्ने सइएहि य साहस्सिएहि य सयसाहस्सेहि य जाएहिं दाएहिं भागेहिंदलयमाणे २ पडिच्छेमाणे २ एवं चणं विहरति, तते णं तस्स अम्मापियरो पढमे दिवसे जातकम्मं करेंति २ बितियदिवसे जागरियं करेंति २ ततिए दिवसे चंदसूरदंसणियं करेंति २ एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणं पाणं खातिमं सातिमं उवक्खडावेंति २ मित्तणातिणियगसयण-संबंधिपरिजणं बलं च बहवे गणणायग दंडणायग जाव आमन्तेति ततो पच्छा पहाता कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महतिमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं सातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुजेमाणा एवं च णं विहरति, जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनातिनियगसयणसंबंधिपरितणगणणायग० विपुलेणं पुष्फवत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २ एवं वदासी-जम्हा णं अहं इमस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूते तं होउ णं अम्हं दारए मेहे नामेणं मेहकुमारे, तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिष्फन्नं नामधेज्जं करेंति (मेहाति) ३।।
तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा-खीरधातीए मंडणधातीए मज्जणधातीए कीलावणधातीए अंकधातीए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरि-बउसिजोणियपल्हविणइसिणियाचाधोरुगिणि- लासियलउसियदमिलिसिंहलि
॥४५॥