________________
ज्ञाताधर्मकथाङ्गम्
=
I४६ ॥
आरबिपुलिदिपक्कणिबहलिमरुंडिसबरिपारसीहिं णाणादेसीहि विदेसपरिमंडियाहिं इंगितचिंतियपत्थियवियाणियाहिं सदेसणेवत्थगहितवेसाहिं निउणकुसलाहिं विणीयाहिं चेडियाचक्कवाल- वरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थाओ हत्थं संहरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे चालिज्जमाणे (उवणच्चिज्जमाणे २ उवगाज्जमाणे २) उवलालिज्जमाणे (अवगूहिज्जमाणे २) रम्मंसि मणिकोट्टिमतलंसि परिमिज्जमाणे २ णिव्वायणिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहं सुहेणं वड्डा, तते णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुव्वेणं नामकरणं च पजेमणं च एवं चंकम्मणगं च चोलोवणयं च महता महया इड्डीसक्कारसमुदएणं करिंसु ४।
तते णं तं मेहकुमारं अम्मापियरो सातिरेगट्ठवासजातगं चेव गन्भट्ठमे वासे सोहणंसि तिहिकरणमुहत्तंसि कलायरियस्स उवणेति, तते णं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरि कलाओं सुत्तओ य अत्थओ य करणओ य सेहावेति सिक्खावेति तंजहा-लेहं गणियं रूवं नटुंगीयं वाइयं सरम (गायं पोक्खरगयं समतालं जूयं १० जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं २० अज्जं (मज्ज) पहेलियं मागहियं गाहं गीइयं सिलोयं हिरण्णजुत्ति सुवन्नजुति चुन्नजुतिं आभरणविहिं ३० तरुणीपडिकम्मं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं डंडलक्खणं असिलक्खणं ४० मणिलक्खणं कागणिलक्खणं वत्थुविज खंधारमाणं नगरमाणं वूहं परिवूह चारं परिचारं चक्कवूहं ५० गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धातिजुद्धं अट्ठियुद्धं मुट्ठियुद्धं बाहुयुद्ध लयाजुद्धं ईसत्थं ६० छरुप्पवायं धणुव्वेयं हिरन्नपागं सुवन्नपार्ग सुत्तखेडं वट्टखेडं नालियाखेडं पत्तच्छेज्जं कडच्छेज्ज सज्जीवं ७० निज्जीवं सऊणरुयमिति, ७२, ५। ।सूत्रं २०॥
मत्थयधोयाउ'त्ति धौतमस्तका: करोति अपनीतदासत्वा इत्यर्थ: पौत्रानुपुत्रिकां पुत्रपौत्रादियोग्यामित्यर्थ: 'वृत्ति' जीविका कल्पयतीति १।
'रायगिहं नगरं आसिय' इह यावत्करणादेवं दृश्यं 'आसियसंमज्जिओवलित्तं' आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तं गोमयादिना, केषु?-'सिंघाडगतिगचउक्क-चच्चरचउमुहमहापहपहेसु' तथा 'सित्तसुइयसंमट्ठ-रत्यंतरावणवीहियं' सिक्तानि जलेनात एवं शुचीनि-पवित्राणि संमृष्टानि क कचवरापनयनेन रथ्यान्तराणि आपणवीथयश्च- हट्टमार्गा यस्मिन् तत्तथा 'मंचातिमंचकलितं' मञ्चा-मालका: प्रेक्षणकदृष्टजनोपवेशनिमित्तं
॥४६॥