SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ I४३ जाव महापहेस नागरजणेणं अभिनंदिज्जमाणा २ जेणामेव वेन्मारगिरिपव्वए तेणामेव उवागच्छति २ वेन्मारगिरिकडगतडपायमूले आरामेसु य उज्जाणेसु य काणणेसु य वणेसु य वणसंडतेसु य रुक्खेसु य गुच्छेसु य गुम्मेसु य लयासु य वल्लीसु य कंदरासु य दरीसु य चुण्ढीसु य द (जू) हेसु य कच्छेसु य नदीसु य संगमेसु य विबरतेसु य अच्छमाणी य पेच्छमाणी य मज्जमाणी य पत्ताणि य पुष्पाणि य फलाणि य पल्लवाणि य गिण्हमाणी य माणेमाणी य अग्घायमाणी य परिभुंजमाणी य परिभाएमाणी य वेन्मारगिरिपायमले दोहलं विणेमाणी सव्वतो समंता आहिंडति, तते णं धारिणी देवी विणीतदोहला संपुन्नदोहला संपन्नडोहला जाया यावि होत्था, तते णं से धारिणीदेवी सेयणयगंधहत्थि दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ र समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २ रायगिहं नगरं मज्झमझेणं जेणामेव सए भवणे तेणामेव उवागच्छति २ त्ता विटलाई माणुस्साई भोगभोगाइं जाव विहरति |सूत्रं १७॥ तते णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुव्वसंगतियं देवं सक्कारेइ सम्माणेइ २ पडिविसज्जेति २, तते णं से देवे सगज्जियं पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरि पडिसाहरति २ जामेव दिसि पाउन्भुए तामेव पडिगते ॥सूत्रं १८॥ र अन्तरिक्षप्रतिपन्न:- आकाशस्थ: दशार्द्धवर्णानि सकिङ्किणीकानि - क्षुद्रघण्टिकोपेतानि एकस्तावदेष गम:- पाठः अन्योऽपि-द्वितीयो गमो-वाचनाविशेष: का पुस्तकान्तेरेषु दृश्यते, 'ताए' तया उत्कृष्टया गत्वा त्वरितया आकुलया न स्वाभाविक्या आन्तराकूततोऽप्येषा भवत्यत आह चपलया कायतोऽपि चण्डयारौद्रयाऽत्युत्कर्षयोगेन सिंहया- तद्दाद्य-स्थैर्येण उद्धतया- दतिशयेन जयिन्या- विपक्षजेतृत्वेन छेकया निपुणया दिव्यया- देवगत्या, अयं च द्वितीयो गमो X जीवाभिगम-सूत्रवृत्त्यनुसारेण लिखित, किं करेमित्ति किमहं करोमि भवदभिप्रेतं कार्यं किंवा दलयामित्ति तुभ्यं ददामि, किंवा प्रयच्छामि भवत्संगतायान्यस्मै, किंवा ते हृदयेप्सितं- मनोवाञ्छितं वर्तत इति प्रश्न: 'सुनिव्वुयवीसत्थेत्ति सुष्ठ निर्वृत:-स्वस्थात्मा विश्वस्तो विश्वासवान् निरुत्सुको वा य: स तथा, 'कतो'त्ति हे का तात ! । 'परिकप्पेह'त्ति सन्नाहवन्तं कुरुत अंतोअंतेउरंसित्ति अन्तरन्त:पुरस्य "महयाभडचडगरवंदपरिखित्त"त्ति महाभटानां यच्चटकरप्रधान- विच्छईप्रधानं का वृन्दं तेन संपरिक्षिप्ता, वैभारगिरेः कटतटानि-तदेकदेशतटानि पादाश्च तदासन्नलघु-पर्वतास्तेषां यन्मूलं तत्र, तथा आरामेषु च आरमन्ति येषु माधवीलतागृहादिषु । क दम्पत्यादी)नि ते आरामास्तेषु पुष्पादिमद्वृक्षसंकुलानि उत्सवादौ बहुजनभोग्यानि उद्यानानि तेषु च तथा सामान्यवृक्षवृन्दयुक्तानि नगरासन्नानि काननानि तेषु च In४३
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy