SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म अ.१ अकाले कथाङ्गम् I४२|| सू. १३ २ जेणेव अभए कुमारे तेणामेव उवागच्छइ २ अभयं कुमारं एवं वदासी- एवं खलु देवाणुप्पिया ! मए तव पियट्ठयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउससिरी विउव्विया, तं विणेउ णं देवाणुप्पिया! तव चुल्लमाउया धारिणीदेवी अयमेयारूवं अकालडोहलं, तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयम8 सोच्चा णिसम्म हट्ठतुढे सयातो भवणाओ पडिनिक्खमति २ जेणामेव सेणिए राया तेणामेव उवागच्छति करयल० अंजलिं कट्ट एवं वदासी-एवं खलु ताओ ! मम पुव्वसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जिता सविज्जुता पंचवन्नमेहनिनाओवसोभिता दिव्या पाउससिरी विउब्विया, तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं। ___तते णं से सेणियराया अभयस्स कुमारस्स अंतिए एतमढे सोच्चा णिसम्म हट्ठतुट्ठ० कोडुंबियपुरिसे सद्दावेति २ सद्दावइत्ता एवं वदासी-खिप्पामेव भो देवाणुप्पिया! रायगिह नयरं सिंघाडगतियचउक्कचच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य २ मम एतमाणत्तियं पच्चप्पिणह, तते णं ते कोडुबियपुरिसा जाव पच्चप्पिणंति, तते णं से सेणिए राया दोच्चंपि कोडुंबियपुरिसे २ वदासी खिप्पामेव भो देवाणुप्पिया! हयगयरहजोहपवरकलितं चाउरंगिणिं सेन्नं सन्नाह सेयणयं च गंधहत्थि परिकप्पेह, तेवि तहेव जाव पच्चप्पिणंति, तते णं से सेणिए रायाजेणेव धारिणीदेवी तेणामेव उवागच्छति २ धारिणीं देवीं एवं वदासी-एवं खलु देवाणुप्पिए! सगज्जिया जाव पाउससिरी पाउन्भूता तण्णं तुमं देवाणुप्पिए! एयं अकालदोहलं विणेहि । तते णं सा धारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छति २ मज्जणघरं अणुपविसति २ अंतो अंतेउरंसि पहाता कयबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर जाव आगासफालियसमप्पभं असुयं नियत्था सेयणयं गंधहत्थि दूरूढा समाणी अमयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहि वीइज्जमाणी २ संपत्थिता, तते णं से सेणिए राया ण्हाए कयबलिकम्मे जाव सस्सिरीए हत्थिखंघवरगए सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं चउचामराहिं वीइज्जमाणेणं धारिणीदेवी पिट्ठतो अणुगच्छति, तते णं सा धारिणीदेवी सेणिएणं रन्ना हत्थिखंधवरगएणं पिटुतो पिट्ठतो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए चाउरंगिणीए सेणाए सद्धिं संपरिवुए महता भडचडगरवंदपरिखित्ता सव्विडीए सव्वजुइए जाव दुंदुभिनिग्घोसनादितरवेणं रायगिहे नगरे सिंघाडगतिगचउक्कचच्चर I४२ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy