SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ॥४१॥ कर्मधारय, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्त्तिकपौर्णमास्यां शनीश्चराङ्गारकयो:-प्रतीतयोरुज्ज्वलित:-दीप्यमान: सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्रादक: शरच्चन्द्र इति, शनीश्चरांगारकवत्कुण्डले चन्द्रवच्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा कर उज्ज्वलितं यद्दर्शनं-रूपं तेनाभिरामो-रम्यो यःस तथा,ऋतुलक्षम्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्य स तथा, प्रकृष्टेनगन्धेनोद्भूतेनउद्गतेनाभिरामो य: स तथा, मेरुरिव नगवरः विकुर्वितविचित्रवेष: सनसौ वर्तते इति, दीवसमुद्दाणं'ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेज्जाणं'ति असंख्य परिमाणं नामधेयानि च येषां ते तथा तेषां मध्यकारेण' मध्यभागेन 'वीइवयमाणे'त्ति व्यतिव्रजन् गच्छन् उद्योतयन् विमलया प्रभया जीवलोकं ओवयइत्ति अवपतति अवतरति ॥सू०१६ ॥ तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाइं सखिखिणियाइं पवरवत्थाई परिहिए एक्को ताव एसो गमो, अण्णोऽवि गमो-ताए उक्किट्ठाए तुरियाए चवलाए चंडाए सीहाए उद्धयाए जतिणाए छेयाए दिव्वाए देवगतीए जेणामेव जंबुद्दीवे २ भारहे वासे जेणामेव दाहिणद्धभरहे रायगिहे नगरे पोसहसालाए अभयए कुमारे तेणामेव उवागच्छइ २ अंतलिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाई पवरवत्थाई परिहिए अभयं कुमार एवं वयासी- अहन्नं देवाणुप्पिया ! पुव्वसंगतिए सोहम्मकप्पवासी देवे महड्डिए जण्णं तुमं पोसहसालाए अट्ठमभतं पगिण्हित्ता णं मम मणसि करेमाणे चिट्ठसि तं एस णं देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहि णं देवाणुप्पिया! किं करेमि किं दलामि किं पयच्छामि किंवा ते हियइच्छितं?, तते णं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवन्नं पासइ पासित्ता हट्ठतुढे पोसहं पारेइ २ करयल० अंजलि कट्ट एवं वयासी- एवं खलु देवाणुप्पिया ! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते- धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमेणं जाव विणिज्जामि, तन्नं तुम देवाणुप्पिया! मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं अकालडोहलं विणेहि तते णं से देवे अभएणं कुमारेणं एवं वुत्ते समाणे हट्ठतुट्ठ अभयकुमारं एवं वदासी- तुमण्णं देवाणुप्पिया! सुणिब्बुयवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमीतिकट्ट अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २ उत्तर - पुरच्छिमे णं वेभारपव्वए वेउब्वियसमुग्धाएणं समोहण्णति २ संखेज्जाइं जोयणाई दंडं निस्सरति जाव दोच्चंपि वेउब्वियसमुग्द्याएणं समोहण्णति २ खिप्पामेव सगज्जतियं सविज्जुयं सफुसियंत पंचवन्नमेहविणाओवसोहियं दिव्वं पाउससिरिं विउव्वेइश - ४१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy