SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ जाताधर्म कथाइम् ॥२५२॥ तते णं से दमगे तं खंडमल्लगंसि खंडघडगंसि य एंगते एडिज्जमाणंसि महयार सद्देणं आरसति, तए णं से सागरदत्ते तस्स दमगपुरिसस्स र तं महया २ आरसियसई सोच्चा निसम्म कोडुंबियपुरिसे एवं वयासी-किण्णं देवाणुप्पिया! एस दमगपुरीसे महया २ सद्देणं आरसति?, तते णं ते कोडुंबियपुरिसा एवं वयासी-एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि एगते एडिज्जमाणंसि महिया २ सद्देणं आरसइ, तते अ.१४ णं से सागरदत्ते सत्थवाहे ते कोडुंबियपुरिसे एवं वयासी-मा णं तुब्मे देवाणुप्पिया! एयस्स दमगस्स तं खंड जाव एडेह पासे ठवेह जहा णं पत्तियं भवति, तेवि तहेण ठविति, तए णं ते कोडुबियपुरिसा तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपाग-सहस्सपागेहिं तिल्लेहि अब्भंगेंति अभिगिए समाणे सुरभिगंधुव्वट्टणेणं गाय उव्वट्टिति २ उसिणोदग-गंधोदएणं सीतोदगेणं ण्हाणेति * पावत्योः पम्हल-सुकुमाल-गंध-कासाईए गायाइं लूहंति २ हंसलक्खणं पट्टापडग) साडगं परिहंति २ सव्वालंकार-विभूसियं करेंति २ विउलं असणं सू. १०३ ४ भोयाति २ सागरदत्तस्स उवणेन्ति, तए णं सागरदत्ते सूमालियं दारियं ण्हायं जाव सव्वालंकारभूसियं करित्ता तं दमगपुरिसं एवं वयासी-एस णं देवाणुप्पिया? मम धूया इट्ठा एयं णं अहं तव भारियत्ताए दलामि भद्दियाए भद्दतो भविज्जासि ४ । तते णं से दमगपुरिसे सागरदत्तस्स एयमटुं पडिसुणेति २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसति सूमालियाए दारियाए सद्धि तलिगंसि निवज्जइ, तते णं से दमगपुरिसे सूमालियाए इमं एयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुटेति २ वासघराओ निग्गच्छति २ खंडमल्लगं खंडघडं च गहाय मारामुक्के विव काए जामेव दिसं पाउन्भूए तामेव दिसि पडिगए, तते णं सा सूमालिया जाव गए णं से दमगपुरिसेत्तिकट्ट ओहयमण जाव झियायति ५ ॥ सूत्रं ११८ ॥ __'बहुवरस्स'त्ति वधूश्च वरश्च वधूवरं तस्य १ । 'कुलाणुरूवं'ति कुलोचितं वणिज्जां वाणिज्यमिव 'कुलसरिसंति श्रीमद्वणिजां रत्नवाणिज्यमिव 'अदिट्ठदोसवडियंति न दृष्टे-उपलभ्यस्वरूपे दोषे-दूषणे पतिता-समापन्ना अदृष्टदोषपतिता तां, "खिज्जणियाहिति खेदक्रियाभि: का रुण्टनकादिभि:-रुदितक्रियाभिः 'मरुप्पवायं वत्ति निर्जलदेशप्रपातं 'सत्थोवाडणं'ति शस्त्रेणावपाटनं-विदारणमात्मन इत्यर्थः 'गिद्धपटुंति गृध्रस्पृष्टं-गृधैः स्पर्श जकडेवराणां मध्ये निपत्य गृधैरात्मनो भक्षणमित्यर्थ; अब्भुवेज्जामि'त्ति अभ्युपैमि २ ॥ सूत्रं ११८ ॥ तते णं सा भद्दा कल्लं पाउप्पभायाए दासचेडिं सद्दावेति २ एवं वयासी जाव सागरदत्तस्स एयम₹ निवेदेति, तते णं से सागरदत्ते तहेव र संभंते समाणे जेणेव वासहरे तेणेव उवागच्छति २ सूमालियं दारियं अंके निवेसेति २ एवं वयासी-अहो णं तुम पुत्ता ! पुरापोराणेणं जावई
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy