SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २५१॥ दारियं जाव झियायमाणिं पासति २ एवं वयासी-किन्नं तुम देवाणुप्पिया! ओहयमणसंकप्पा जाव झियाहिसि ?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं वयासी-एवं खलु देवाणुप्पिया! सागरए दारए मम सुहपसुत्तं जाणित्ता मम पासाओ उडेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तंतरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकट्ट ओहयमण जाव झियायामि १ । ___तते णं सा दासचेडी सूमालियाए दारियाए एयमढे सोच्चा जेणेव सागरदत्ते तेणेव उवागच्छइ २ त्ता सागरदत्तस्स एयमटुं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमढे सोच्चा निसम्म आसुरुत्ते जेणेव जिणदत्तसत्थवाहगिहे तेणेव उवागच्छति २ जिणदत्तसत्थवाहं एवं वयासी-किण्णं देवाणुप्पिया! एवं जुत्तं वा पत्तं वा कुलाणुरूवं वा कुलसरिसं वा जन्नं सागरदारए सूमालियं दारियं अदिट्ठदोसं पइवयं विप्पजहाय इहमागओ बहूहिं खिज्जणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदत्ते सागरदत्तस्स एयमढे सोच्चा सागरए दारए तेणेव उवागच्छति २ सागरयं दारयं एवं वयासी-दुट्ठ णं पुत्ता! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागते, तेणं तं गच्छह णं तुमं पुत्ता ! एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं वयासी-अवि याति अहं ताओ! गिरिपडणं वा तरुपड़णं वा मरुप्पवायं वा जलप्पवेसं वा विसभक्खणं वा वेहाणसं वा सत्थोवाडणं वा गिद्धापिटुं वा पव्वजं वा विदेसगमणं वा अब्भूवगच्छिज्जामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा २ । तते णं से सागरदत्ते सत्थवाहे कुटुंतरिए सागरस्स एयमटुं निसामेति २ लज्जिए विलीए विड्डे जिणदत्तस्स गिहातो पडिनिक्खमइ जेणेव सए गिहे तेणेव उवागच्छति २ सुकुमालीयं दारियं सद्दावेइ २ अंके निवेसेइ २ एवं वयासी-किण्णं तव पुत्ता! सागरएणं दारएणं मुक्का?, अहं णं तुमं तस्स दाहामि जस्स णं तुम इट्ठा जाव मणामा भविस्ससित्ति सूमालियं दारियं ताहिं इट्ठाहिं वग्गूहि समासासेइ २ पडिविसज्जेइ। तए णं से सागरदत्ते सत्थवाहे अन्नया उप्पिं आगासतलगंसि सुहनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठति, तते णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंड-निवसणं खंडग-मल्लग-घडग-हत्थगयं मच्छिया-सहस्सेहिं जाव अन्निज्जमाणमग्गं, तते णं से सागरदत्ते कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-तुब्भे णं देवाणुप्पिया! एयं दमगपुरिसं विउलेणं असणपाणखाइमसाइमेणं पलोभेहि २ गिहं अणुप्पवेसेह २ खंडगमल्लगं खंडघडगं ते एगंते एडेह २ अलंकारियकम्मं कारेह २ ण्हायं कयबलिकम्मं जाव सव्वालंकार-विभूसियं करेह २ मणुण्णं असणं ४ भोयावेह २ मम अंतियं उवणेह, तए णं कोडुंबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २त्ता तं दमगं असणं उवप्पलोभेति २ त्ता सयं गिह अणुपवेसिति २ तं खंडगमल्लगं खंडगघडगं च तस्स दमगपुरिसस्स एगते एडंति ३ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy