________________
ताधर्म
थाङ्गम्
॥ २५० ॥
सागरए अंगफासं असहमाणे अवसव्वसे मुहुत्तमित्तं संचिट्ठति तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सूमालियाए दारियाए पासाउ उट्ठेति २ जेणेव सए सयणिज्जे तेणेव उवागच्छति २ सयणीयंसि निवज्जइ १ ।
तणं सूमालिया दारिया तओ मुहुत्तंतरस्स पडिबुद्धा समाणी पतिवया पइमणुरत्ता पतिं पासे अपस्समाणी तलिमाउ उट्ठेति २ जेणेव से सयणिज्जे तेणेव उवागच्छति २ सागरस्स पासे णुवज्जइ, तते णं से सागरदारए सूमालियाए दारियाए दुच्वंपि इमं एयारूवं अंगफासं पडिसंवेदेति जाव अकामए अवसव्वसे मुहुत्तमित्तं संचिट्ठति, तते णं से सागरदारए सूमालियं दारियं सुहपसुत्तं जाणित्ता सयणिज्जाओ उट्ठेइ २ वासघरस्स दारं विहाडेति २ मारामुक्के विव काए जामेव दिसि पाउब्यूए तामेव दिसि पडिगए २ ॥ सूत्रं ११७ ॥
'से जहा नामए असिपत्तेइ वा इत्यत्र यावत्कारणादिदं द्रष्टव्यं 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिगापत्तेइ वा सत्तिअग्गेति वा कोंतग्गेति वा • तोमरग्गेति वा भिडिमालग्गेइ वा सूचिकलावएति वा विच्छुयडंकेइ वा कविकच्छूइ वा इंगालेइति वा मुम्मुरेति वा अच्चीइ वा जालेइ वा अलाएति वा सुद्धागणीइ वा, भवेतारुवे ?, नो इणट्ठे समट्ठे, एत्तो अणिट्ठतराए चेव रू अकंततराए चेव अप्पियतराए चेव अमणुन्नतराए चेव अमणामतराए चेव'त्ति तत्रासिपत्रं खड्गः करपत्र- क्रकचं क्षुरपत्र- छुरः कदम्बचीरिकादीनि लोकरूयाऽवसेयानि वृश्चिकडङ्कः वृश्चिककण्टक, कपिकच्छु-खर्ज्जुकारी वनस्पतिविशेष, अङ्गारो-विज्वालोऽग्निकणः मुर्मुर - अग्निकणमिश्रं भस्म अर्चि:- इन्धनप्रतिबद्धा ज्वाला ज्वाला तु-इन्धनच्छिन्ना अलातं उल्मुकं शुद्धाग्निः- अयस्पिण्डान्तर्गतोऽग्निरिति १ ।
'अकामए 'त्ति अकामको निरभिलाष; 'अवस्सवसे त्ति अपस्ववश, अपगतात्मतन्त्रत्व इत्यर्थः 'तलियंसि निवज्जइत्ति तल्पे - शयनीये निषद्यते-शेते ‘पइंवड़'त्ति पति-भर्त्तारं व्रतयति-तमेवाभिगच्छामीत्येवं नियमं करोतीति पतिव्रता, पतिमनुरक्ता भर्त्तारं प्रति रागवतीति, 'मारामुक्केविव काए'त्ति मार्यन्ते प्राणिनो यस्यां शालायां सा मारा- शूना तस्या मुक्तो यः स मारामुक्तो माराद्वा-मरणान्मारकपुरुषाद्वा मुक्तो-विच्छुटितः काको- वायसः २ ॥ सू. ११७ ॥
तणं सूमालिया दारिया ततो मुहुत्तंतरस्स पडिबुद्धा पतिवया जाव अपासमाणी सर्याणिज्जाओ उट्ठेति सागरस्स दारगस्स सव्वतो समंता मग्गणगवेसणं करेमाणी २ वासघरस्स दारं विहाडियं पासइ २ एवं वयासी गए से सागरेत्तिकट्ट ओहयमणसंकप्पा जाव झियाय, तते गं सा भद्दा सत्यवाही कल्लं पाउप्पभायाए दासचेडियं सद्दावेति २ एवं वयासी- गच्छह णं तुमं देवाणुप्पिए! बहुवरस्स महसोहणियं उवणेहि तसा दासचेडी भद्दा एवं वृत्ता समाणी एयमट्टं तहत्ति पडिसुणंति, मुहधोवणियं गेण्हति २ जेणेव वासघरे तेणेव उवागच्छति २ सूमालियं
अ. १४
पोट्टिलया
सह
विवाहः सू. १०२
॥२५० ॥