________________
॥२४९ ॥
सूमालियं सागरस्स भारियत्ताए वरेमि, जति णं जाणाह देवाणुप्पिया! जुत्तं वा पत्तं वा सलाहणिझं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरस्स, तते णं देवाणुप्पिया! किं दलयामो सुक्कं सूमालियाए?, तए णं से सागरदत्ते तं जिणदत्तं एवं वयासी-एवं खलु देवाणुप्पिया! सूमालिया दारिया मम एगा एगजाया इट्ठा जाव किमंग पुण पासणयाए तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं, तं जति णं देवाणुप्पिया! सागरदारए मम घरजामाउए भवति तो णं अहं सागरस्स दारगस्स सूमालियं दलयामि २ ।
तते णं से जिणदत्ते सत्थवाहे सांगरदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सद्दावेति २ एवं वयासी-एवं खलु पुत्ता! सागरदत्ते सत्थवाहे मम एवं वयासी-एवं खलु देवाणुप्पिया! सूमालिया दारिया इट्ठा तं चेव तं जति णं सागरदारए मम घरजामाउए भवइ ता दलयामि तते णं से सागरए दारए जिणदत्तेणं सत्थवाहेणं एवं वुत्ते समाणे तुसिणीए, तते णं जिणदत्ते सत्थवाहे अन्नदा कदाइ सोहणंसि तिहिकरणे विउलं असण ४ उवक्खडावेति २ मित्तणाई-निययसजण-संबंधि-परिजणे आमंतेइ जाव सम्माणित्ता सागरं दारगं हायं जाव सव्वालंकारविभूसिय करेइ २ पुरिसहस्सवाहिणि सीयं दुरूहावेति २ मित्तणाइ जाव संपरिवुडे सविड्डीए सातो गिहाओ निग्गच्छति २ चंपानयरिं मज्झंमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छति २ सीयाओ पच्चोरुहति २ सागरगं दारगं सागरदत्तस्स सत्थवाहस्स उवणेति । तते णं सागरदत्ते सत्थवाहे विपुलं असण ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरगं दारगं सूमालियाए दारियाए सद्धिं पट्टयं दुरूहावेइ २ सेयापीतएहिं कलसेहिं मज्जावेति २ होमं करावेति २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हाविंति ३॥ सूत्रं ११६ ॥ _ 'जुत्तं वे'त्यादि युक्तं सङ्गतं 'पत्तंति प्राप्तं प्राप्तकालं पात्रं वा गुणानामेष पुत्र: श्लाघनीयं वा सदृशो वा संयोगो विवाह्ययोरिति २ ॥ सूत्रं ११६ ॥
तते णं सागरदारए सूमालियाए दारियाए इमं एयारूवं पाणिफासं पडिसंवेदेति से जहा नाम ए असिपत्ते इ वा जाव मुम्मुरे इ वा इतो अणिद्रुतराए चेव पाणिफासं पडिसंवेदेति, तते णं से सागरए अकामए अवस्सवसे तं मुपुत्तमित्तं संचिट्ठति, तते णं से सागरदत्ते सत्थवाहे सागरस्स दारगस्स अम्मापियरो मित्तणाइ विउलं असणं ४ पुष्फवत्थ जाव सम्माणेत्ता पडिविसज्जति, तते णं सागरए दारए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छति २ सूमालियाए दारियाए सद्धिं तलिगंसि निवज्जड़, तते णं ते सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेति, से जहा नामए असिपत्तेइ वा जाव अमणामयरागं चेव अंगफासं पच्चणुब्भवमाणे विहरति, तते णं से
श्र