SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ POARAN पच्चणुब्भवमाणी विहरसि तं मा णं तुमं पुत्ता! ओहयमण जाव झियाहि तुमं णं पुत्ता मम महाणसंसि विपुलं असणं ४ जहा पुट्टिला जाव परिभाएमाणी विहराहि, तते णं सा सूमालिया दारिया एयम₹ पडिसुणेति २ महाणसंसि विपुलं असणं जाव दलमाणी दवावेमाणी विहरइ १ । तेणं कालेणं २ गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिणाए सुव्वयाओ तहेव समोसड्ढाओ तहेव संघाडओ जाव अणुपविढे तहेव जाव सूमालिया पडिलाभित्ता एवं वदासी-एवं खलु अज्जाओ! अहं सागरस्स अणिट्ठा ज़ाव अमणामा नेच्छइ णं सागरए मम नामं वा जाव परिभोगंवा, जस्स २ वियणं दिज्जामि तस्स र विय णं अणिट्ठाजाव अमणामा भवामि, तुब्भे यणं अज्जाओ! बहुनायाओ एवं जहा पुट्टिला जाव उवलद्धे जे णं अहं सागरस्स दारगस्स इट्ठा कंता जाव भवेज्जामि, अज्जाओ! तहेव भणंति तहेव साविया जाया तहेव चिंता तहेव सागरदत्तं सत्थवाहं आपुच्छति जाव गोवालियाणं अंतिए पव्वइया, तते णं सा सूमालिया अज्जा जाया ईरियासमिया जाव बंभयारिणी बहूर्हि चउत्थ-छ?-ट्ठम जाव विहरति २ ।। तते णं सा सूमालिया अज्जा अन्नया कयाइ जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छति २ वंदति नमंसति २ एवं वयासी-इच्छामि णं अज्जाओ! तुब्भेहिं अब्भणुनाया समाणी चंपाओ बाहिं सुभूमिभागस्स उज्जाणस्स अदूरेसामंते छटुंछडेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए, तते णं ताओ गोवालियाओ अज्जाओ सूमालियं एवं वयासी-अम्हे णं अज्जे ! समणीओ निग्गंथीओ ईरियासमियाओ जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति बहिया गामस्स जाव सण्णिवेसस्स वा छटुं २ जाव विहरित्तए, कप्पति णं अम्हं अंतो उवस्सयस्स वतिपरिक्खित्तस्स संघाडिबद्धियाए णं समतलपतियाए आयावित्तए, तते णं सा सूमालिया गोवालियाए एयमटुं नो सद्दहति नो पत्तियइ नो रोएति एयमटुं असद्दहेमाणी अपत्तियेमाणी अरोयेमाणी ३ सुभूमिभागस्स उज्जाणस्स अदूरसामंते छटुंछट्टेणं जाव विहरति ३ ॥ सूत्रं ११९ ॥ __ 'पुरा पोराणाण' मित्यत्र यावत्करणादेवं द्रष्टव्यं 'दुच्चिण्णाणं दुप्परक्कंताणं कडाणं पावाणं कम्माणं पावगं फल-वित्तिविसेसं' तिर अयमर्थ:-पुरा-पूर्वभवेषु पुराणानां-अतीतकालभाविनां तथा दुश्चीर्ण-दुश्चरितं मृषावादनपारदार्यादि तद्धेतुकानि कर्माण्यपि दुश्चीर्णानि व्यपदिश्यन्ते अतस्तेषामेव र ॥२५३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy