________________
अ.१४
परावर्तन स.१०३
के दुष्पराक्रान्तानां नवरं दुष्पराक्रान्तं-प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्येह सम्बन्ध; पापानां-अपुण्यरूपाणां 'कर्मणां' ज्ञानावरणादीनां को पापकं-अशुभं 'फलवृत्तिविशेष' उदयवर्त्तनभेदं 'प्रत्यनुभवन्ती' वेदयन्ती 'विहरसि' वर्तसे, कप्पड़ णं अम्हं' इत्यादि'अहं'ति अस्माकं मते प्रव्रजिताया इति
गम्यते, अन्त:-मध्ये 'उपाश्रयस्य' वसतेर्वृत्तिपरिक्षिप्तस्य परेषामनालोकवत इत्यर्थः 'संघाटी' निर्ग्रन्थिकाप्रच्छदविशेष: सा बद्धा-निवेशिता काये इति गम्यते वया ।
सा संघाटीबद्धिका तस्या; णमित्यलङ्कारे समतले द्वयोरपि भुवि विन्यस्तत्वात् पदे-पादौ यस्या: सा समतलपदिका तस्या: 'आतापयितुं' आतापनां कर्तुं कल्पते इति कच्चाङ्गम् ।
योग:३ ॥ सूत्रं ११९ ॥
तत्थ णं चंपाए ललिया नाम गोट्ठी परिवसति, नरवइदिण्णपयारा अम्मापिइ-नियय-निप्पिवासा वेसविहार- कयनिकेया नाणाविह-अविणयप्पहाणा अड्डा जाव अपरिभूया, तत्थ णं चंपाए देवदत्ता नामं गणिया होत्था सुकुमाला जहा अंडणाए, तते णं तीसे ललियाए गोट्ठीए अन्नया पंच गोट्ठिल्लग-पुरिसा देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पच्चणुब्भवमाणा विहरंति, तत्थ णं एगे गोट्ठिल्लगपुरिसे देवदत्तं गणियं उच्छंगे धरति एगे पिट्ठओ आयवत्तं धरेइ एगे पुष्फपूरयं रएइ एगे पाए रएइ (रावेइ) एगे चामरुक्खेवं करेइ, तते णं सा सूमालिया अज्जा देवदत्तं गणियं तेहिं पंचहिं गोट्ठिल्लपुरिसेहिं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणीं पासति २ इमेयारूवे संकप्पे समुप्पज्जित्था-अहो णं इमा इत्थिया पुरा पोराणाणं कम्माणं सुचिण्णाणं सुपरक्कंताणं कडाणं कल्लाणाणं कम्माणं कल्लाणं फलवित्तिविसेष पच्चणुभवमाणी विहरइ, तं जति णं केइ इमस्स सुचरियस्स तवनियम-बंभचेरवासस्स कल्लाणे फलवित्तिविसेसे अस्थि तो णं अहमवि आगमिस्सेणं भवग्गहणेणं इमेयारूवाइं उरालाई जाव विहरिज्जामित्तिकट्ट नियाणं करेति
२ आयावणभूमिओ पच्चोरुहति ॥ सूत्रं १२०॥ कि 'ललिय'त्ति क्रीडाप्रधाना 'गोट्टित्ति जनसमुदायविशेष: 'नरवइदिन्नपयार'त्ति नृपानुज्ञातकामचारा 'अम्मापिइनियगनिप्पिवासत्ति मात्रादिनिरपेक्षा
'वेसविहारकयनिकेय'त्ति वेश्याविहारेषु वेश्यामन्दिरेषु कृतो निकेतो-निवासो यया सा तथा, 'नाणाविहअविणयप्पहाणा' कण्ठ्यं 'पुष्फपूरयं रएइत्ति कर न पुष्पशेखरं करोति, 'पाए रएइ' पादावलक्तादिना रञ्जयति, पाठान्तरे 'रावेईत्ति घृतजलाभ्यामार्द्रयति ॥ सूत्रं १२० ॥
सते णं सा सूमालिया अज्जा सरीरबउसा जाया यावि होत्था, अभिक्खणं २ हत्थे धोवेइ पाए धोवेइ सीसं धोवेइ-मुहं धोवेइ थणंतराई नई घोवेइ कक्खंतराई धोवेइ गोज्झंतराइं धोवेइ जत्थ णं ठाणं वा सेज्ज वा निसीहियं वा चेएति तत्थवि य णं पुव्वामेव उदएणं अन्भुक्खइत्ता