SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ ततो पच्छा ठाणं वा ३ चेएति, तते णं तातो गोवालियाओ अज्जाओ सूमालियं अजं एवं वयासी-एवं खलु देवाणुप्पिया! अज्जे अम्हे समणीओ निग्गंथीओ ईरियासमियाओ जाव बंभचेरधारिणीओ, नो खलु कप्पति अम्हं सरीरबाउसियाए होत्तए, तुमं च णं अज्जे! - सरीरबाउसिया अभिक्खणं २ हत्थे धोवसि जाव चेदेसि, तं तुमं णं देवाणुप्पिए! तस्स ठाणस्स आलोएहि निंदाहि गरिहाहि पडिक्कमाहि ॥२५॥ विउट्टाहि सोहेहि अकरणयाए अब्भुढेहि अहारिहं तवो कम्मं पायच्छित्तं पडिवज्जाहि, तते णं सा सूमालिया गोवालियाणं अज्जाणं एयमटुं नो आढाइ नो परिजाणति अणाढायमाणि अपरिजाणमाणी विहरति १ । तए णं ताओ अज्जाओ सूमालियं अज्ज अभिक्खणं २ अभिहीलंति निर्देति खिसेंति गरिहंति परिभवंति, अभिक्खणं २ एयमटुं निवारेति, तते णं तीए सूमालियाए समणीहिं निग्गंथीहिं हीलिज्जमाणीए जाव निवारिज्जमाणीए इमेयारूवे अब्भत्थिए जाव समुष्पज्जित्था, जया णं अहं अगारवासमज्झे वसामि तया णं अहं अप्पवसा, जया णं अहं मुंडे भवित्ता पव्वइया तया णं अहं परवसा, पुचि च णं मम । समणीओ आढंति परिजाणंति इयाणि नो आढंति २ तं सेयं खलु मम कल्लं पाउप्पभायाए जाव गोवालियाणं अंतियाओ पडिनिक्खमित्ता पडिएक्कं उवस्सयं उवसंपज्जित्ताणं विहरित्तएत्तिकट्ट एवं संपेहेति २ कल्लं पाउप्पभाए जाव गोवालियाणं अज्जाणं अंतियाओ पडिनिक्खमति २त्ता पाडिएक्कं उवस्सयं उवसंपज्जित्ता णं विहरति, तते णं सा सूमालिया अज्जा अणोहट्टिया अनिवारिया सच्छंदमई अभिक्खणंर हत्थे धोवेइ जाव चेएति तत्थविय णं पासत्था पासस्थविहारी ओसण्णा ओसण्णविहारी कुसीला २ संसत्ता २ बहूणि वासाणि सामण्णपरियागं पाउणति २ अद्धमासियाए संलेहणाए अप्पाणं झोसेत्ता तिसं भत्ताई अणसणाए छेएत्ता तस्स ठाणस्स अणालोइय-अपडिक्कंता कालमासे कालं किच्चा ईसाणे कप्पे अण्णयरंसि विमाणंसि देवगणियत्ताए उववण्णा, तत्थेगतियाणं देवीणं नव कि पलिओवमाई ठिती पण्णत्ता, तत्थ णं सूमालियाए देवीए नव पलिओवमाई ठिती पन्नत्ता २ ॥ सूत्रं १२१ ॥ र 'सरीरबाउसिय'ति बकुश:-शबलचरित्र: स च शरीरत उपकरणतश्चेत्युक्तं शरीरबकुशा-तद्विभूषानुवर्तिनीति, 'ठाणंति कायोत्सर्गस्थानं निषदनस्थानं वा एक पाक 'शय्यां' त्वग्वर्त्तनं 'नषेधिकी स्वाध्यायभूमि चेतयति-करोति आलोएहि जावे' त्यत्र यावत्करणात् 'निन्दाहि गरिहाहि पडिक्कमाहि विउट्टाहि विसोहेहि SE अकरणयाए अब्भुटेहि अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जाहित्ति दृश्यमिति, तत्रालोचनं-गुरोर्निवेदनं निन्दनं-पश्चात्तापो गर्हणं-गुरुसमक्षं निन्दनमेव का प्रतिक्रमणं-मिथ्यादुष्कृतदानलक्षणं अकृत्यान्निवर्त्तनं वा वित्रौटनं-अनुबन्धच्छेदनं विशोधन-व्रतानां पुनर्नवीकरणं शेषं कण्ठ्यमिति १ । ॥२५५ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy