SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कचाङ्गम ॥२५६॥ 'पाडिएक्कं ति पृथक्, अणोहट्टियत्ति अविद्यमानोऽपघट्टको-यदृच्छया प्रवर्त्तमानाया: हस्तग्राहादिना निवर्त्तको यस्याः सा तथा, तथा नास्ति निवारको-मैवं कार्षीरित्येवं निषेधको यस्याः सा तथा २ ॥ सूत्रं १२१ ॥ तेणं कालेणं २ इहेव जंबुद्दीवे द्दीवे भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे गाम नगरे होत्था, वन्नओ, तत्थ णं दुवए नाम राया होत्था, वन्नओ, तस्स णं चुलणी देवी धट्ठज्जुणे कुमारे जुवराया, तए णं सा सूमालिया देवी ताओ देवलोयाओ आउक्खएणं जाव चइत्ता इहेव जंबुद्दीवे २ भारहे वासे पंचालेसु जणवएसु कंपिल्लपुरे नयरे दुपयस्स रण्णो चुलणीए देवीए कुच्छिसि दारियत्ताए पच्चायाया, तते णं SEE पोदिलाया .सा चुलणी देवी नवण्हं मासाणं जाव दारियं पयाया, तते णं तीसे दारियाए निव्वतबारसाहियाए इमं एयारूवं गुण्णं गुणनिप्फन्नं नामं सू. १०४५ करिस्सामो दोवई त्ति, जम्हा णं एस दारिया दुवयस्स रण्णो धूया चूलणीए देवीए अत्तिया तं होउणं अम्हं इमीसे दारियाए नामधिज्जे दोवई, तए णं तीसे अम्मापियरो इमं एयारूवं गुण्णं गुणनिष्फन्नं नामधेज करिति दोवती, तते णं सा दोवई दारिया पंचधाइपरिग्गहिया जाव गिरिकंदर-मल्लीणा इव चंपगलया निवाय-निव्वाघायंसि सुहंसुहेणं परिवड्डइ १ ।। तते णं सा दोवई रायवरकन्ना उम्मुक्कबालभावा जाव उक्किट्ठसरीराजाया यावि होत्था, तते णं तं दोवति रायवरकन्नं अण्णया कयाई अंतेउरियाओ ण्हायं जाव विभूसियं करेंति २ दुवयस्स रण्णो पायवंदिउं पेसंति, तते णं सा दोवती रायवरकन्ना जेणेव दुवए राया तेणेव उवागच्छइ २ दुवयस्स रण्णो पायग्गहणं करेति, तए णं से दुवए राया दोवतिं दारियं अंके निवेसेइ २ दोवईए रायवरकन्नाए रूवेण य जोव्वणेण य लावण्णेण य जायविम्हए दोवई रायवरकनं एवं वयासी-जस्स णं अहं पुत्ता! रायस्स वा जुवरायस्स वा भारियत्ताए सयमेव दलइस्सामि तत्थ णं तुमं सुहिया वा दुक्खिया वा भविज्जासि, तते णं ममं जावज्जीवाए हिययडाहे भविस्सइ, तंणं अहं तव पुत्ता! अज्जयाए सयंवरं विरयामि, अज्जयाए णं तुमं दिण्णं सयंवरा जण्णं तुमं सयमेव रायं वा जुवरायं वा वरेहिसि से णं तव भत्तारे भविस्सइत्तिकट्ट ताहि । इट्ठाहिं जाव आसासेइ २ पडिविसज्जेइ २ ॥ सूत्रं १२२ ।। ॥२५६॥ ___ 'अज्जयाए'त्ति अद्यप्रभृति ॥ सूत्रं १२२ ॥ तते णं से दुवए राया दूयं सद्दावेति २ एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! बारवई नगरिं तत्थ णं तुमं कण्हं वसुदेवं समुद्दविजय-पामोक्खे दस दसारे बलदेवपामुक्खे पंच महावीरे उग्गसेण-पामोक्खे सोलस रायसहस्से पज्जुण्ण-पामुक्खाओ अद्भुट्ठाओ
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy