________________
॥१४९ ।।
॥ ८ ॥ अथाष्टमं मल्लयध्ययनम् ॥
अथाष्टमं ज्ञातं व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्ध: - पूर्वस्मिन् महाव्रतानां विराधनाविराधनयोरनर्थार्थावुक्तौ इह तु महाव्रतानामेवाल्पेनापि मायाशल्येन दूषितानामयथावत्स्वफलसाधकत्वमुपदर्श्यते इत्येनेन सम्बन्धेन सम्बद्धमिदम्
जति णं भंते! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमट्टे पण्णत्ते अट्ठमस्स णं भंते! के अट्ठे पण्णत्ते ?, एवं खलु जंबू ! ते काणं ते समएणं इहेव जंबूद्दीवे दीवे महाविदेहे वासे मंदरस्स पव्वयस्स पच्चत्थिमेणं निसढस्स वासहरपव्वयस्स उत्तरेणं सीयोयाए महाणदीए दाहिणेणं सुहावहस्स वक्खारपव्वतस्स पच्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरच्छिमेणं एत्थ णं सलिलावती नामं विजए पन्नत्ते, तत्थ णं सलिलावती (नलिनावती) विजए वीयसोगा नामं रायहाणी पंनत्ता नवजोयणविच्छिन्न जाव पच्चक्खं देवलोगभूया, तीसे णं वीयसोगाए रायहाणीए उत्तरपुरच्छिमे दिसिभाए इंदकुंभे नामं उज्जाणे, तत्थ णं वीयसोगाए रायहाणीए बले नामं राया, तस्सेव धारणीपामोक्खं देविसहस्सं उवरोधे होत्या, तते णं सा धारिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडिबुद्धा जाव महब्बले नामं दार जाए उम्मुक्क जाव भोगसमत्थे, तते णं तं महब्बलं अम्मापियरो सरिसियाणं कमलसिरी पामोक्खाणं पंचण्हं रायवरकन्नासयाणं एगदिवसेणं पाणि गेण्हावेंति, पंच पासायसया पंचसतो दातो जाव विहरति, थेरागमणं इंदकुंभे उज्जाणे समोसढे परिसा निग्गया, बलोवि निग्गओ धम्मं सोच्चा णिसम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति जाव एक्कारसंगवी बहूणि वासाणि सामण्णपरियायं पाउणत्ता व चारुपव्वए मासिएणं भत्तेणं सिद्धे १ ।
तते णं सा कमलसिरी अन्नदा सीहं सुमिणे जाव बलभद्दो कुमारो जाओ, जुवराया यावि होत्था, तस्स णं महब्बलस्स रन्नो इमे छप्पिय बालवयंसगा रायाणो होत्था, तंजहा- अयले१ धरणे२ ३पूरणे वसु४ वेसमणे५ ६ अभिचंदे सहजायया जाव संहिच्चाते णित्थरियव्वेत्तिकट्ट अन्नमन्नस्सेयमट्टं पडिसुर्णेति, तेणं कालेणं २ इंदकुंभे उज्जाणे थेरा समोसढा परिसा निग्गया, महब्बले णं धम्मं सोच्चा जं नवरं छप्पिय बालवयंसए आपुच्छामि बलभद्दं च कुमारं रज्जे ठावेमि जाव छप्पिय बालवयंसए आपुच्छति, तते णं ते छप्पिय बालवयंसए महब्बलं राय एवं वदासी-जति णं देवाणुप्पिया ! तुब्धे पव्वयह अम्हं के अन्ने आहारे वा जाव पव्वयामो, तते णं से महब्बले राया ते छप्पिय बालवयंसयाणं
८ ।। १४९ ।।