SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ।।१५० ।। एवं वदासी-जति णं तुब्भे मए सद्धि जाव पव्वयह तो णं गच्छह जेट्टे पुत्ते सएहिं २ रज्जेहिं ठावेह जाव पुरिससहस्सवाहिणीओ सीयाओ दुरूढा जाव पाउब्भवंति । तते णं से महब्बले राया छप्पिय बालवयंसए पाउब्भूते पासति २ हट्ठ तुट्ठ जाव कोडुंबियपुरिसे सद्दावेइ जाव बलभद्दस्स अभिसेओ, आपुच्छति, तते णं से महब्बले जाव महया इड्डीए पव्वतिए एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव भावेमा विहरति २ । तते णं तेसिं महब्बलपामोक्खाणं सत्तण्हं अणगाराणं अन्नया कयाइ एगयओ सहियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था - जणं अम्हं देवाप्पिया ! एगे तवोकम्मं उव्वसंपज्जित्ता णं विहरति तण्णं अम्हेहिं सव्वेहिं तवोकम्मं उवसंपज्जित्ताणं (कप्पड़) विहरत्तत्कि अण्णमणस्स एयमट्टं पडिसुर्णेति २ बहूहिं चउत्थ जाव विहरंति, तते णं से महब्बले अणगारे इमेणं कारणेणं इत्थिणामगोयं कम्मं निव्वत्तेसु - जति णं ते महब्बलवज्जा छ अणगारा चउत्थं उवसंपज्जित्ताणं विहरंति ततो से महब्बले अणगारे छट्ठ उवसंपज्जित्ता गं विहर, जति णं ते महब्बलवज्जा अणगारा छट्ठ उवसंपज्जित्ता णं विहरंति ततों से महब्बले अणगारे अट्टमं उवसंपज्जित्ता णं विहरति, एवं अमं तो दसमं अहदसमं तो दुवाल, इमेहि य णं वीसाएहि य कारणेहिं आसेवियबहुलीकएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु, तंजहा“अरहंत १ सिद्ध २ पवयण ३ गुरू ४ थेर ५ बहुस्सुए ६ तवस्सीसुं ७ ॥ वच्छल्लया य तेसिं अभिक्ख णाणोवओगे य ८ ॥ १ ॥ स ९ विणए १० आवस्सए य ११ सीलव्वए निरइयारं १२ । खणलव १३ तव १४ च्चियाए १५ वेयावच्चे १६ समाही य १७ ॥ २ ॥ अप्पुव्वणाणगहणे १८ सुयभत्ती १९ पवयणे पभावणया २० । एएहिं कारणेहिं तित्थयरत्तं लहइ जीओ एसो (सो उ ) ॥ ३ ॥” [अर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विवत्सलता अभीक्ष्णं ज्ञानोपयोगश्च ॥ १ ॥ दर्शनं विनय आवश्यकानि च शीलव्रतं निरतिचार क्षणलवः तपः त्यागः वैयावृत्त्यं समाधिश्च ॥ २ ॥ अपूर्वज्ञानग्रहणं श्रुतभक्तिः प्रवचने प्रभावना एतैः कारणैः तीर्थकरत्वं लभते जीवः ॥३॥] महाबलपामोक्खा सत्त अणगारा मासियं भिक्खुपडिमं उवसंपज्जित्ताणं विहरंति जाव एगराइयं उवसंपज्जिताणं विहरंति ३ । तते णं ते महब्बलपामोक्खा सत्त अणगारा खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरंति, तंजहा- चउत्थं करेंति २ सव्वकामगुणियं पाति २ छट्टं करेंति २ चउत्थं करेंति २ अट्ठमं करेंति २ छ्टुं करेंति २ दसमं करेंति २ अट्ठमं करेंति २ दुवालसमं करेंति २ दसमं करेंति २ चाउद्दसमं करेंति २ दुवालसमं करेंति २ सोलसमं करेंति २ चोद्दसमं करेंति २ अट्ठारसमं करेंति २ सोलसमं करेंति २ अ. ५ थावच्चप्रतिबोध: दीक्षा च सू. ६०-६१ ।।१५० ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy