SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चावच्चा सु.६० सिवसाहणिच्छाए ॥ ६ ॥ सो एत्थ जहिच्छाए पावइ आहारमाइ लिंगित्ति । विउसाण नाइपुज्जो परलोयम्मी दुही चेव ॥ ७ ॥ जह वा रक्खियवहुया को रक्खियसालीकणा जहत्थक्खा। परिजणमण्णा जाया भोगसुहाई च संपत्ता ॥ ८ ॥ तह जो जीवो सम्मं पडिवज्जित्ता महव्वए पंच पालेइ निरइयारे पमायलेसंपिछ जाताधर्म- वज्जेंतो ॥९॥ सो अप्पहिएक्करई इहलोयंमिवि विऊहिं पणयपओ। एगंतसुही जायइ परंमि मोक्खंपि पावेइ ॥ १० ॥ जह रोहिणी उ सुण्हा रोवियसाली अ.५ कथाङ्गम् - जहत्थमभिहाणा । वड्डित्ता सालिकणे पत्ता सव्वस्ससामित्तं ॥ ११ ॥ तह जो भव्वो पाविय वयाई पालेइ अप्पणा सम्मं । अत्रेसिवि भव्वाणं देइ अणेगेसि हियहेडं ॥१२ ॥ सो इह संघपहाणो जुगप्पहाणेत्तिं लहइ संसदं । अप्पपरेसिं कल्लाणकारओ गोयमपहुव्व ॥१३ ॥ तित्थस्स वुड्डिकारी अक्खेवणओ कुतित्थियाईणं। विउसनरसेवियकमो कमेण सिद्धिपि पावेइ ॥ १४ ॥"त्ति 5 [यथा श्रेष्ठी तथा गुरवो यथा ज्ञातिजनस्तथा श्रमणसंघः । यथा वध्वस्तथा भव्या यथा शालिकणास्तथा व्रतानि ॥ १ ॥ यथा सोज्झितनाम्नी छाड कई उज्झितशालियथार्थाभिधानाप्रेषणकर्तुत्वेनासंख्यदुःखखनिर्जाता।।२ ॥ तथा भव्यो यः कोऽपि संघसमक्ष गुरुवितीर्णानि प्रतिपद्यसमुज्झतिमहाव्रतानि महामोहात् ॥३ ॥ स इहैव भवे जनानां धिक्कारभाजनं भवति । परलोके तु दुःखात्तों नानायोनिषु संचरति ॥ ४ ॥ (अत्रत्यं यदतिदिष्टं धम्माओ भट्ठ० इहेवऽहम्मो० इति * वृत्तद्वयं तदप्रसिद्धत्वानोल्लिखतुं शक्य) । यथावा सा भोगवती यथार्थनाम्नी उपभुक्तशालिकणा । प्रेषणविशेषकारित्वेन प्राप्ता दुःखमेव ॥५ ॥तथा यो महाव्रतानि क उपभुनक्ति जीविकेतिकृत्वा पालयन् । आहारादिषु सक्तस्त्यक्त: शिवसाधनेच्छया ॥६ ॥ सोऽत्र यथेच्छं प्राप्नोत्याहारादि लिङ्गीति । विदुषां नातिपूज्य: परलोके पर दुःख्येव ॥७ ॥ यथा वारक्षिता वधूरक्षितशालिकणा यथार्थाख्या। परिजनमान्या जाता भोगसुखानि च संप्राप्ता ॥८ ॥ तथा यो जीवः सम्यक् प्रतिपद्य महाव्रतानि पञ्चैव पालयति निरतिचाराणि प्रमादलेशमपि वर्जयन् ॥९॥ स आत्महितैकरतिरिहलोकेऽपि विद्वत्प्रणतपाद: । एकान्तसुखी जायते परस्मिन् मोक्षमपि प्राप्नोति र ॥१० ॥ यथा रोहिणी तु स्नुषा रोपितशालियथार्थाभिधाना वर्धयित्वा शालिकणान् प्राप्ता सर्वस्वस्वामित्वं ॥११ ॥ तथा यो भव्यो व्रतानि प्राप्य पालयतिर आत्मना सम्यक् । अन्येषामपि भव्यानां ददात्यनेकेषां हितहेतोः ॥ १२ ॥ स इह संघप्रधानो युगप्रधान इति लभते संशब्दम् । आत्मपरेषां कल्याणकारको गौतमप्रभुवत् ॥ १३ ॥ तीर्थस्य वृद्धिकारी आक्षेपक: कुतीर्थिकादीनां । विद्वन्नरसेवितक्रम: क्रमेण सिद्धिमपि प्राप्नोति ॥ १४ ॥] ॥ १३ ॥ सू. ६९ ॥ सप्तमरोहिणीज्ञाताध्ययनविवरणं समाप्तमिति ॥७ ॥ ॥१४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy