SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ॥ १४७ ॥ पत्थर'त्ति "दो असईओ पसई दो पसईओ उ सेइया होइ। चउसेइओ उ कुडओ चउकुडओ पत्थओ नेउ ॥ १ ॥ "त्ति (द्वे असृती प्रसृतिः द्वे प्रसृती तु सेतीका भवति । 'चतुःसेतिकः कुडवश्चतुष्कुडवः प्रस्थको ज्ञेयः ॥ १ ॥ अनेन प्रमाणेन मगधदेशव्यवहृतः प्रस्थौ मागधप्रस्थ; 'उपलिपंति' घटकमुखस्य तत्पिधानकस्य च गोमयादिना रन्धं भञ्जन्ति 'लिपेंति' घटमुखं तत्स्थगितं च छ्गणादिना पुनर्मसृणीकुर्वन्ति, लाञ्छितं रेखादिना, मुद्रितं मृन्मयमुद्रादानेन तत्कुर्वन्ति ५ । मुरलो - मानविशेष: खलकं- धान्यमलनस्थण्डिलं, चतुष्प्रस्थं आढकः आढकानां षष्ट्या जघन्यः कुम्भः अशीत्या मध्यमः शतेनोत्कृष्ट इति, 'क्षारोष्ट्रिका' भस्मपरिष्ठापिकां 'कचवरोज्झिकां' अवकरशोधिकां 'समुर्च्छिकां' प्रातर्गृहाङ्गणे जलच्छटकदायिकां, पाठान्तरेण 'संपुच्छिय'त्ति तत्र सम्प्रोच्छिकां पादादिलूषिकां 'सम्मार्जिकां' गृहस्यान्तर्बहिश्च बहुकरिकावाहिकां 'पादोदकदायिकां' पादशौचदायिकां स्नानोदकदायिकां प्रतीतां, बाह्यानि प्रेषणानि कर्मा करोति या सा 'बाहिरपेसणगारियत्ति भणिया' ८ | 'कंडयंतिका' मिति अनुकम्पिता कण्डयन्तीति- तन्दुलादीन् उदूखलादौ क्षोदयन्तीति कंडयन्तिका तां, एवं 'कुट्टयन्तिकां' तिलादीनां चूर्णनकारिणां 'पेषयन्तिकां' गोधूमादीनां घरट्टादिना पेषणकारिकां 'रुन्धयंतिकां' यन्त्रके व्रीहिकोद्रवादीनां निस्तुषत्वकारिका 'रन्धयन्तिकां' ओदनस्य पाचिकां 'परिवेषयन्तिकां' भोजनपरिवेषणकारिकां 'परिभाजयन्तिकां' पर्वदिने स्वजनगृहेषु खण्डखाद्याद्यैः परिभाजनकारिकां महानसे नियुक्त महानसिकी तां स्थापयति १० । 'सगडीसागडंति शकट्यश्च-गन्त्र्यः शकटानां समूहः शाकटं च शकटीशाकटं गड्डीओ गडिया यत्ति उक्तं भवति, 'दलाह'ति दत्त प्रयच्छतेत्यर्थ; 'जाणं 'ति येन 'ण' मित्यलङ्कारे, 'प्रतिनिर्यातयामि समर्पयामीति १२ । अस्य च ज्ञातस्यैवं विशेषेणोपनयनं निगदति, यथा 'जह सेट्ठी तह गुरुणो जह णाइजणो तहा समणसंघो । जह वहुया तह भव्वा जह सालिकणा तह वयाई ॥ १ ॥ जह सा उज्झियनामा उज्झियसाली जहत्थमभिहाणा । पेसणगारित्तेणं असंखदुक्खक्खणी जाया ॥ २ ॥ तह भव्वो जो कोई संघसमक्खं गुरुविदिन्नाइं । पडिवज्जिउं समुज्झइ महव्वयाई महामोहा ॥ ३ ॥ सो इह चेव भवंमी जणाण धिक्कारभायणं होइ । परलोए उ दुहुत्तो नाणाजोणीसु संचरइ ॥ ४ ॥ उक्तं च- “धम्माओ भट्ठ” वुत्तं, “इहेवऽहम्मो” वृत्तं "जह वा सा भोगवती जहत्थनामोवभुत्तसालिकणा । पेसणविसेसकारित्तणेण पत्ता दुहं चेव ॥ ५ ॥ तह जो महव्वयाई उवभुंजइ जीवियत्ति पालितो । आहाराइसु सत्तो चत्तो Manokas and M2M2 M2M2 M22 ॥ १४७ ॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy