________________
ताधर्म
आगमनं
अष्टिनेमि
वासुदेवहै
सू.५९
॥१४६ ॥१
नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरपुरतो रोहिणीयं सुण्डं तस्स कुलघरस्स बहुसु कज्जेसु य जाव रहस्सेसु य ।
आपुच्छणिज्जं जाव वट्टावितं पमाणभूयं ठावेति १२ । ___ एवामेव समणाउसो! जाव पंच महव्वया संवड्डिया भवंति से णं इह भवे चेव बहूणं समणाणं जाव वीतीवइस्सइ जहा व सा रोहिणीया। एवं खलु जंबू! समणेणं भगवया महावीरेणं सत्तमस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि १३ ॥ सूत्रं ६९ । सत्तमं नायज्झयणं समत्तं ॥७॥
इदमपि सुगमम्, नवरं 'मए'त्ति मयि ‘गयंसि' गते ग्रामादौ एवं 'च्युते' कुतोऽप्यनाचारात् स्वपदात् पतिते 'मृते' परासुतां गते 'भग्ने' वात्यादिना कुब्जखञ्जत्वकरणेनासमर्थीभूते 'लुग्गंसि वत्ति रुग्ने जीर्णतां गते 'शटिते' व्याधिविशेषाच्छीर्णतां गते 'पतिते' प्रासादादेर्मञ्चके वा ग्लानभावात् 'विदेशस्थे' विदेशं गत्वा तत्रैव स्थिते 'विप्रोषिते' स्वथानविनिर्गते देशान्तरगमनप्रवृत्ते आधार-आश्रयो भूरिव आलम्बनं-वरत्रादिकमिव प्रतिबन्ध:-प्रमार्जनिकाशलाकादीनां लतादवरक इव कुलगृहं-पितृगृहं तद्वर्गो मातापित्रादि: संरक्षति अनाशनत: सोपयति संवरणत: संवर्द्धयति बहुत्वकरणत: २ ।
'छोल्लेइत्ति निस्तुषीकरोति 'अणुगिलइत्ति भक्षयति, क्वचित्फोल्लेईत्येतदेव दृश्यते, तत्र च भक्षयतीत्यर्थ:३ ।
'पत्तिय'त्ति सञ्जातपत्रा: 'वत्तिय'त्ति वीहीणां पत्राणि मध्यशलाकापरिवेष्टनेन नालरूपतया वृत्तानि भवति तद्वृत्ततया जातवृत्तत्वाद्वर्तिता: शाखादीनां वा समतया वृत्तीभूता: सन्तो वर्तिता अभिधीयन्ते, पाठान्तरेण 'तइया वत्ति सञ्जातत्वच इत्यर्थ; गर्भिता-जातगर्भा डोडकिता इत्यर्थ; प्रसूता: कणिशानां पत्रगर्भेभ्यो विनिर्गमात् आगतगन्धा-जातसुरभिगन्धा: आयातगन्धा वा दूरयायिगन्धा इत्यर्थ, क्षीरकिता:-सञ्जातक्षीरका: बद्धफला: क्षीरस्य फलतया बन्धनात् जातफला इत्यर्थः
पक्वा: काठिन्यमुपगता:, पर्यायागता: पर्यायगता वा सर्वनिष्पन्नतां गता इत्यर्थः, 'सल्लइपत्तय'त्ति सल्लकी वृक्षविशेषस्तस्या इव पत्रकाणि-दलानि कुतोऽपि ए साधर्म्ययात् सञ्जातानि येषां ते तथेति, गमनिकैवेयं पाठान्तरेण शल्यकिता:-शुष्कपत्रतया सञ्जातशलाका: पत्रकिता:-सञ्जातकुत्सितकाऽल्पपत्राः 'हरियपव्वकंड'त्ति हरितानि-हरितालवर्णानि नीलानि पर्वकाण्डानि-नालानि येषां ते तथा, जाताश्चाप्यभूवन्, 'नवपज्जाणएहिं ति नवं-प्रत्यग्रं
पायनं-लोहकारेणातापितं कुट्टितं तीक्ष्णधारोकृतं पुनस्तापितानां जले निबोलनं येषां तानि तथा तै, 'असिएहि ति दात्रै, 'अखंडाणं ति सकलानां म अस्फुटितानां-असञ्जातराजीकानां छड २ इत्येवमनुकरणत: सूर्यादिना स्फुटा:-स्फुटीकृता शोधिता इत्यर्थ: स्पृष्टा वा पाठान्तरेण पूता वा ये ते तथा तेषां 'मागहए
स, मनिकैवेयं पाठान्तरेण बालानि येषां ते तथा, जात असिएहिति दात्रै,
॥१४६ ॥