________________
॥१४५
एवं भोगवइयावि, नवरं तस्स कंडिंतियं वा कोट्टतियं च पीसंतियं च एवं रुधंतियं रंधतियं परिवेसंतियं च परिभायंतियं च अब्भंतरिय च पेसणकारिं महाणसिणिं ठवेंति एवामेव समणाउसो ! जो अम्हं समणो पंच य से महव्वयाई फोडिल्ल)याई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव हीलणिज्जे ४ जहा व सा भोगवतिया १०।
एवं रक्खितियावि, नवरं जेणेव वासघरे तेणेव उवागच्छइ २ मंजूसं विहाडेइ २ रयणकरंडगाओ ते पंच सालिअक्खए गेहति २ जेणेव धण्णे तेणेव उवागच्छति २ पंच सालिअक्खए घण्णस्स हत्थे दलयति, तते णं से धण्णे रक्खितियं एवं वदासी-किन्नं पुत्ता ते चेव ते पंच सालिअक्खया उदाहु अन्नेत्ति?, तते णं रक्खितिया धण्णं सत्थवाहं एवं वयासी एवं खलु तातो! जाव ते चेव ताया ! एए पंच सालिअक्खया णो अन्ने, कहन्नं पुत्ता!, एवं खलु ताओ! तुब्भे इओ पंचमंमि जाव भवियव्वं एत्थ कारणेणंतिकट्ट ते पंच सालिअक्खए सुद्धे वत्थे जाव तिसंझं पडिजागरमाणी य विहरामि, ततो एतेणं कारणेणं ताओ ! ते चेव ते पंच सालिअक्खए णो अन्ने, तते णं से धण्णे रक्खितियाए अंतिए एयमढे सोच्चा हट्ठतुट्ठ तस्स कुलघरस्स हिरन्नस्स य कंसदूस-विपुल-धण जाव सावतेज्जस्स य भंडागारिणिं ठवेति एवामेव समणाउसो! जाव पंच य से महव्वयाति रक्खियाति भवंति से णं इह भवे चेव बहूणं समणाणं ४ अच्चणिज्जे जहा जाव सा रक्खिति या११।
रोहिणियावि एवं चेव, नवरं तुन्भे ताओ ! मम सुबहुयं सगडीसागडं दलाहि जेणं अहं तुब्भं ते पंच सालिअक्खए पडिणिज्जाएमि, तते णं से धण्णे रोहिणिं एवं वदासी-कहण्णं तुम मम पुत्ता! ते पंच सालिअक्खए सगाडी) सागडेणं निज्जाइस्ससि?, तते णं सा रोहिणी धण्णं एवं वदासी-एवं खलु तातो ! इओ तुब्भे पंचमे संवच्छरे इमस्स मित्त जाव बहवे कुंभसया जाया तेणेव कमेणं एवं खलु ताओ! इओ तुब्मे ते पंच सालिअक्खए सगडसागडेणं निज्जाएमि, तते णं से धण्णे सत्थवाहे रोहिणीयाए सुबहुयं सगडसागडं दलयति, तते णं रोहिणी सुबहुं सगडसागडं गहाय जेणेव सए कुलघरे तेणेव उवागच्छइ कोट्ठागारे विहाडेति २ पल्ले उभिदति २ सगडीसागडं भरेति २ रायगिइं नगरं मझमज्झेणं जेणेव सए गिहे जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति तते णं रायगिहे नगरे सिंघाडग जाव बहुजणो अन्नमन्नं एवमातिक्खति-धन्ने णं देवाणुप्पिया! धण्णे सत्थवाहे जस्स णं रोहिणिया सुण्हा जीए ण पंच सालिअक्खए सगडी) सागडिएणं निज्जाएति, तते णं से धण्णे सत्थवाहे ते पंच सालिअक्खए सगडसागडेणं निज्जाएतिते पासति २ हट्ठ तुट्ठ जाव पडिच्छति २ तस्सेव-मित्तनाति