SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अ५ वासुदेवयो वर्णन ॥१४॥ र ततेणं तस्स धण्णस्स पंचमयंसि संवच्छरंसि परिणममाणंसि पुव्वरत्तावरत्त-कालसमयंसि इमेयारूवे अन्मथिए जाव समुष्पज्जित्था-एवं खलु मम इओ अतीते पंचमे संवच्छरे चउण्हं सुण्हाणं परिक्खणद्वयाए ते पंच सालिअक्खता हत्थे दिन्ना तं सेयं खलु मम कल्लं जाव जलते पंच सालिअक्खए परिजाइत्तए जाव जाणामि ताव काए किहं सारक्खिया वा संगोविया वा संवड्डिया जावत्तिकट्ट एवं संपेहेति २ कल्लं जाव जलते विपुलं असणं नायनियग-सयण-संबंधि-परिजणस्स ४ मित्तनाय जाव चउण्ह य सुण्हाणं कुलघर जाव सम्माणित्ता तस्सेव मित्त नायनियग-सयण-संबंधि परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स पुरओ जेटुं उज्झियं सद्दावेइ २ ता.एवं वयासी-एवं खलु अहं पुत्ता! इतो अतीते पंचमंसि संवच्छरंसि इमस्स मित्तनायनियग-सयण-संबंधि परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो तव हत्थंसि पंच सालिअक्खए दलयामि जया णं अहं पुत्ता! एए पंच सालियअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएज्जासित्तिकट्ट तं हत्थंसि दलयामि, से नूणं पुत्ता! अत्थे समढे?, हंता अस्थि, तन्नं पुत्ता! मम ते सालिअक्खए पडिनिज्जाएहि । तते णं सा उज्झितिया एयमटुं पडिसुणेति २ जेणेव कोट्ठागारं तेणेव उवागच्छति २ पल्लातो पंच सालिअक्खए गेण्हति २ जेणेव धण्णे सत्थवाहे तेणेव उवागच्छति २ धण्णं सत्थवाहं एवं वदासी-एए णं ते पंच सालिअक्खएत्तिकट्ट धण्णस्स हत्थंसि ते पंच सालिअक्खए दलयति, तते णं धण्णे उज्झियं सवहसावियं करेति २ एवं वयासी-किण्णं पुत्ता ! एए ते चेव पंच सालिअक्खए उदाहु अन्ने?, तते णं उज्झिया धण्णं सत्थवाह एवं वयासी-एवं खलु तुब्भे तातो! इओऽतीए पंचमे संवच्छरे इमस्स मित्तनाति-नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाण कुलघरवग्गस्स जाव विहरामि, तते णंऽहं तुन्भं एतमटुं पडिसुणेमि २ ते पंच सालिअक्खए गेण्हामि एगंतमवक्कमामि, तते णं मम इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु तायाणं कोट्ठागारंसि बहवे जाव सकम्मसंजुत्ता, तं णो खलु ताओ ! ते चेव पंच सालिअक्खए एए णं अन्ने, तते णं से धण्णे उज्झियाए अंतिए एयमढे सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झितियं तस्स मित्तनाति- नियग-सजण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च समु(संपुच्छियं च सम्मज्जिअंच पाउवदाइं च ण्हाणोवदाइंच बाहिरपेसणकारिं ठवेति ८। एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वतिते पंच य से महव्वयाति उज्झियाई भवंति से णं इह भवे चेव बहूणं समणाणं ४ जाव अणुपरियट्टिइस्सइ जहा सा उज्झिया ९।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy