SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ।। १४३ ।। तए णं से धणे सत्थवाहे तस्सेव मित्त जाव चउत्थि रोहिणीयं सुण्हं सद्दावेति २ जाव तं भवियव्वं एत्थ कारणेणं ति तं सेयं खलु मम एए पंच सालिअक्खए सारक्खेमाणीए संगोवेमाणीए संवडेमाणीएत्तिकट्ट एवं संपेहेति २ कुलधरपुरिसे सद्दावेति २ एवं वदासी-तुमेणं देवापिया ! एते पंच सालिअक्खए गेण्हह २ पढमपाउसंसि महावुट्ठिकार्यंसि निवइयंसि समाणंसि खुड्डागं केयारं सुपरिकम्मियं करेह २ ता इमे पंच सालिअक्खए वावेह २ दोच्वंपि तच्वंपि उक्खयनिहए करेह २ वाडिपरिक्खेव करेह २ सारक्खेमाणा संगोवेमाणा अणुपुव्वेणं संवनेह ४ । कोडुंबिया रोहिणीए एतमट्टं पडिसुणंति ते पंच सालिअक्खए गेण्हंति २ अणुपुव्वेणं सारक्खंति संगोवंति विहरंति, तए णं ते कोडुंविया पढमपाउसंसि महावुट्टिकायंसि णिवइयंसि समाणंसि खुड्डायं केदारं सुपरिकम्मियं करेंति २ ते पंच सालिअक्खए ववंति दुच्वंपि तच्छंपि उक्खयनिहए करेंति २ वाडिपरिक्खेवं करेंति २ अणुपुव्वेणं सारक्खेमाणा संगोवेमाणा संवड्डेमाणा विहरंति, तते णं ते साली अणुपुवेणं रक्खिज्जमाणा संगोविज्जमाणा संवड्डिज्जमाणा साली जाया किण्हा किण्होभासा जाव निउरंबभूया पासादीया ४, तते णं साली पत्तिया वत्तिया (तइया) गब्धिया पसूया आगयगंधा खीराइया बद्धफला पक्का परियागया सल्लइ पत्तया (सल्लइया पत्तइया) हरियपव्वकंडा जाया यावि होत्था, तते णं ते कोडुंबिया ते सालीए पत्तिए जाव सल्लइए पत्तइए जाणित्ता तिक्खेहिं णवपज्जणएहिं असियएहिं लुति २ करयलमलिते करेंति २ पुणंति, तत्थ णं चोक्खाणं सूयाणं अक्खंडाणं अफोडियाणं छड्डुछडापुट्ठा (पूया) णं सालीणं मागहए पथ जाए, तणं ते कोडुंबिया ते साली णवएसु घडएसु पक्खिवंति २ उपलिंपति २ लिपेंति २ लंछियमुद्दिते करेंति २ कोट्ठागारस्स एगदेसंसि ठावेंति २ सारक्खेमाणा संगोवेमाणा विहरंति ५ । ते ते कोडुंबिया दोच्चमि वासारत्तंसि पढमपाउसंसि महावुट्टिकायंसि निवइयंसि खुड्डागं केयारं सुपरिकम्मियं करेंति ते साली ववंति दोच्चपि तच्चपि उक्खयणिहए जाव लुणेंति जाव चलणतलमलिए करेंति २ पुणंति, तत्थ णं सालीणं बहवे कुडवा (मुरला) जाव एगदेसंसि ठावेंत २ सारक्खमाणा संगोवेमाणा विहरंति, तते णं ते कोडुंबिया तच्छंसि वासारत्तंसि महावुट्टिकायंसि निवइयंसि बहवे केदारे सुपरिकम्मियं करेंति जाव लुर्णेति २ संवहंति २ खलयं करेंति २ मलेंति जाव बहवे कुंभा जाया, तते णं कोडुंबिया साली कोट्ठागारंसि पक्खिवंति जाव विहरंति, चउत्थे वासारत्ते बहवे कुंभसया जाया ६ । ।। १४३ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy