SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणे आहारे आलंबणे चक्खुमेढीभूते कज्जवट्टावए, तं ण णज्जति जं मए गयंसि वा चुयंसि वा मयंसि वा भग्गंसि वा लुग्गसि वा सडियंसि वा पडियंसि वा विदेसत्थंसि वा विप्पवसियंसि वा इमस्स कुडुंबस्स किं मन्ने आहारे वा आलंबे वा ज्ञाताधम पडिबंधे वा भविस्सति ? तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तणाति-नियगसयण -संबंधि-परिजणं कथाइम् चउण्हं सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तणाइणियगसयण-संबंधिपरिजणं य चउण्हं सुण्हाणं कुलघरवग्गं विपुलेणं असण-पाण-खाइमसाइमेणं धुवपुष्फवत्थगंध जाव सक्कारेत्ता सम्माणेत्ता तस्सेव मित्तणाति-नियग-सयण-संबंधि-परिजणस्स चउण्ह य ॥१४२ सुण्हाणं कुलघरवग्गस्स पुरतो चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच २ सालिअक्खए दलइत्ता जाणामि ताव का किहं वा सारक्खइ वा संगोवेइ वा संवड्डेति वा? एवं संपेहेइ २ कल्लं जाव मित्तणाति-नियग-सयण-संबंधि-परिजणस्स चउण्हं सुण्हाणं कुलघरवग्गं आमंतेइ २ विपुलं असणं ४ उवक्खडावेइ ततो पच्छा बहाए जाव भोयणमंडवंसि सुहासण-वरगए जाव मित्तणाति जाव चउण्ह य सुण्हाणं कुलघरवग्गेणं सद्धिं तं विपुलं असण ४ जाव सक्कारेति २ तस्सेव मित्तनाति जाव चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो पंच सालिअक्खए गेण्हति २ जेट्ठा सुण्हा उज्झितिया तं सहावेति २ एवं वदासी-तुमं णं पुत्ता मम हत्थाओ इमे पंच सालिअक्खए गेण्हाहि २ अणुपुव्वेणं सारक्खेमाणी संगोवेमाणी विहराहि, जया णंऽहं पुत्ता! तुम इमे पंच सालिअक्खए जाएज्जा तया णं तुम मम इमे पंच सालिअक्खए पडिदिज्जाएज्जासित्तिकट्ट सुण्हाए हत्थे दलयति २ पडिविसज्जेति २। । तते णं सा उज्झिया धण्णस्स तहत्ति एयमटुं पडिसुणेति २ घण्णस्स सत्थवाहस्स हत्थाओ ते पंच सालिअक्खए गेण्हति २ एगंतमवक्कमति एगंतमवक्कमियाए इमेयारूवे अन्भत्थिए जाव-समुप्पज्जित्था एवं खलु तायाणं कोट्ठागारंसि बहवे पल्ला सालीणं पडिपुण्णा चिट्ठति, तं जया णं ममं ताओ इमे.पंच सालिअक्खए जाएस्सति तया णं अहं पल्लंतराओ अन्ने पंच सालिअक्खए गहाय दाहामित्तिक एवं संपेहेइ २ तं पंच सालिअक्खए एगते एडेति २सकम्मसंजुत्ताजाया यावि होत्था । एवं भोगवतियाएवि, णवरं साछोल्लेति २ अणुगिलति (कोल्लेइ) २ सकम्मसंजुत्ता जाया। एवं रक्खियावि, नवरं गेण्हति २ इमेयारूवे अब्भत्थिए जाव समुपज्जित्था एवं खलु मम ताओ इमस्स मित्तनाति-नियग-सयण-संबंधि-परिजणस्स चउण्ह य सुण्हाणं कुलघरवग्गस्स य पुरतो सद्दावेत्ता एवं वदासी-तुमण्णं पुत्ता ! मम हत्थाओ जाव पडिदिज्जाएज्जासित्तिकट्ट मम हत्थंसि पंच सालिअक्खए दलयति तं भवियव्वमेत्थ कारणेणंतिकट्ट एवं संपेहेति बाय २ ते पंच सालिअक्खए सुद्धे वत्थे बंधइ २ रयणकरंडियाए पक्खिवेइ २ ऊसीसामूले ठावेइ २ तिसंझंपडिजागरमाणी विहर३। ॥१४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy