SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ । ॥१४१ ॥ सर्वं सुगम, नवरं, निरुपहतं-वातादिभि: दर्भे:-अग्रभूतैः कुशै:-मूलभूत; जात्या दर्भकुशभेद इत्यन्ये, 'अत्थाहंसित्ति अस्थाघे अगाधे इत्यर्थः पुरुषः यो परिमाणमस्येति पौरुषिकं तन्निषेधादपौरुषिकं, मृल्लेपानां सम्बन्धात् गुरुकतया, गुरुकतैव कुत:? -भारिकतया, मल्लेपजनितभारवत्त्वेनेति भाव; गुरुकभारिकतयेति तुम्बकधर्मद्वयस्याप्यधोमज्जनकारणताप्रतिपादनायोक्तं, 'उप्पि' उपरि 'अइवइत्ता' अतिपत्यातिक्रम्य २। तिन्नंसित्ति स्तिमित आर्द्रतां गते तत: 'कुथिते' कोथमुपगते तत; 'परिसटिते' पतिते इति । इह गाथे- “जहमिउलेवालित्तं गरुयं तुंबं अहो वयइ एवं । आसवकयकम्मगुरू जीवा वच्चंति अहरगयं ॥१॥ तं चेव तब्विमुक्कं जलोवरि ठाइ जायलहुभावं । जह तह कम्मविमुक्का लोयग्गपइट्ठिया होंति ॥२॥" [यथा मल्लेपलिप्तं गुरु तुम्बमधो व्रजति एवं आश्रवकृतकर्मगुरुत्वाज्जीवा व्रजन्ति अधोगति ॥१॥ तदेव तद्विमुक्तंजलोपरि तिष्ठत्ति जातलघुभावं । यथा तथा कर्मविमुक्ता - लोकाग्रे प्रतिष्ठिता भवन्ति ॥२॥] ३ ॥सू. ६८ ॥ षष्ठतुम्बकज्ञातविवरणं समाप्तमिति ॥६॥ . ॥७॥ अथ श्रीरोहिणीज्ञाताख्यं सप्तममध्ययनम् ॥ अथ सप्तमं विवियते, अस्य च पूर्वेण सहायं सम्बंध; इहानन्तराध्ययने प्राणातिपातादिमतां कर्मगुरुताभावेनेतरेषां च लघुताभावेन अनर्थप्राप्तीतरे उक्ते, इह तु प्राणातिपातादिविरतिभञ्जकपरिपालकानां ते उच्येते, इत्येवंसम्बद्धम् जति णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ?, एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नाम नयरे होत्था, सुभूमिभागे उज्जाणे, तत्थ णं रायगिहे नगरे धण्णे नामं सत्थवाहे परिवसति, अड्डे०, भद्दा भारिया अहीणपंचेंदिये जाव सुरूवा, तस्स णं धण्णस्स सत्थवाहस्स पुत्ता भद्दाए भारियाए अत्तया चत्तारि सत्थवाहदारया होत्था, तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए, तस्स णं धण्णस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुण्हाओ होत्था, तंजहा-उज्झिया भोगवतिया रक्खतिया रोहिणिया १। । ___ तते णं तस्स धण्णस्स अन्नया कदाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था-एवं खलु अहं रायगिहे बहूणं ईसर जाव पभिईणं सयस्स कुडुंबस्स बहूसु कज्जेसु य करणिज्जेसु कोडुंबेसु य मंतणेसु य गुज्झे रहस्से निच्छए ववहारेसु य
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy