SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म *# ॥१४०॥ ॥६॥ श्री तुम्बकाख्यं षष्ठमध्ययनम् ॥ पञ्चमानन्तरं षष्ठं व्याख्यायते, तस्य च पूर्वेण सहायं सम्बन्ध:-अनन्तराध्ययने प्रमादवतोऽप्रमादवतश्चानर्थेतरावुक्ती, इहापि तयोरेव तावेवोच्येते का इत्येवसम्बद्धमिदम् जति णं भंते ! समणेणं जाव संपत्तेणं पंचमस्स णायज्झयणस्स अयमढे पन्नते छट्ठस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नत्ते ?, एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया १। तेणं कालेणं २ समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती अणगारे अदूरसामंते जाव सुक्कज्झाणोवगए विहरति, तते णं से इंदभूती अणगारे जायसडे. समणस्स ३ एवं वदासी-कहण्णं भंते ! जीवा गुरुयत्तं वा लहुयत्तं वा हव्वमागच्छंति ?, गोयमा ! से जहा नामए केइ पुरिसे एगं महं सुक्कं तुंबं णिच्छिडे निरुवहयं दन्भेहिं कुसेहिं वेढेइ २ मट्टियालेवेणं लिंपति उण्हे दलयति २ सुक्क समाणं दोच्चंपि दब्मेहि य कुसेहि य वेदेति २ मट्टियालेवेणं लिपति २ उण्हे सुक्कं समाणं तच्चपि दन्भेहि य कुसेहि य वेढेति २ मट्टियालेवेणं लिपति, एवं खलु एएणुवाएणं अंतरा वेढेमाणे अंतरा लिपेमाणे अंतरा सुक्कवेमाणे जाव अट्ठहिं मट्टियालेवेहिं आलिपति, अत्थाहमतारमपोरिसियंसि उदगंसि पक्खिवेज्जा, से णूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टियालेवाणं गुरुययाए भारिययाए गुरुयभारिययाए उप्पि सलिलमतिवइत्ता अहे धरणियलपइट्ठाणे भवति, एवामेव गोयमा! जीवावि पाणातिवाएणं जाव मिच्छादंसणसल्लेणं अणुपुव्वेणं अट्ठ कम्मपगडीओ समज्जिणन्ति, तासिं गरुययाए भारिययाए गरुयभारिययाए कालमासे कालं किच्चा धरणियलमतिवतित्ता अहे नरगतलपइट्ठाणा भवंति, एवं खलु गोयमा ! जीवा गुरुयत्तं हव्वमागच्छंति २। ___ अहण्णं गोतमा ! से तुंबे तंसि पढमिल्लुगंसि मट्टियालेवंसि तिन्नंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पतित्ता णं चिट्ठति, ततोऽणंतरं च णं दोच्चपि मट्टियालेवेजाव उप्पतित्ताणं चिट्ठति, एवं खलु एएणं उवाएणं तेसु अट्ठसु मट्टियालेवेसु तिन्नेसुजाव विमुक्कबंधणे अहेधरणियलमइवइत्ता उप्पिं सलिलतलपइट्ठाणे भवति, एवामेव गोयमा! जीवा पाणाति-वातवेरमणेणं जाव मिच्छादसणसल्लवेरमणेणं अणुपुब्वेणं अट्ठ कम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उप्पिं लोयग्गपतिढाणा भवंति, एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति ३। एवं खलु जंबू! समणेणं भगवया महावीरेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्तेत्तिबेमि४। ।।सूत्र ६८॥छ8 नायज्झयणं समत्तं ॥६॥ ॥१४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy