________________
।।१३९॥
तते णं से-सेलए पंथएणं सीसेणं पाएस संघट्टिए समाणे आसुरुत्ते जाव मिसिमिसेमाणे उद्वेति २ एवं वदासी-से केस णं भो एस अप्पत्थियपत्थए जाव परिवज्जिए, जे णं ममं सुहपसुत्तं पाएस संघट्टेति? तते णं से पंथए सेलएणं एवं वुत्ते समाणे भीए तत्थे तसिए करयलपरिगहिय-दसनहं जाव कटु एवं वदासी-अहण्णं भंते! पंथए कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते चाउम्मासियं पडिक्कंते चाउम्मासियं खामेमाणे देवाणुप्पियं वंदमाणे सीसेणं पाएसु संघट्टेमि, तं खमंतु णं देवाणुप्पिया! खमन्तु मेऽवराहं तुमण्णं (खमन्तुमरहन्तु णं) देवाणुप्पिया! णाइभुज्जो एवं करणयाएत्तिकट्ट सेलयं अणगारं एतमटुं सम्मं विणएणं भुज्जो २ खामेति २।
तते णं तस्स सेलयस्स रायरिसिस्स पंथएणं एवं वुत्तस्स अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं रज्जं च जाव ओसन्नो जाव उउबद्धपीढ-फलग-सेज्जासंथारए विहरामि, तं नो खलु कप्पति समणाणं णिग्गंथाणं अपसत्थाणं (पासत्थाणं) जाव विहरित्तए, तं सेयं खलु में कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलग-सेज्जासंथारयं पच्चप्पिणित्ता पंथएणं अणगारेणं सद्धिं बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए, एवं संपेहेति २ कल्लं जाव विहरति ३ ।। सूत्रं ६५॥
तथा 'नाइभुज्जो एवं करणयाए'त्ति नैव: भूय:-पुनरपि एवं-इत्थंकरणाय प्रवर्तिष्ये इति शेष: ॥ सू.६५। ___ एवामेव समणाउसो! जाव निग्गंथे वा २ ओसन्ने जाव संथारए पमत्ते विहरति, से णं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियव्यो। तते णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सद्दावेंति २ एवं वयासी-सेलए रायरिसी पंथएणं बहिया जाव विहरति, तं सेयं खलु देवाणुप्पिया! अम्हं सेलयं उवसंपज्जित्ता णं विहरित्तए, एवं संपेहेंति २त्ता सेलयं रायं उवसंपज्जित्ताणं विहरंति ॥सूत्रं ६६ ॥
'एवमेव'त्यादिरुपनयः, इह गाथा-"सिढिलियसंजमकज्जावि होइडं उज्जमंति जइ पच्छा। संवेगाओ तो सेलउव्व आराहया होंति ॥१॥ [शिथिलितसंयमकार्या अपि भूत्वोद्यच्छन्ति यदि पश्चात् । संवेगात् तर्हि शैलक इव ते आराधका भवन्ति ॥१॥] ॥सू.६७ ॥ इति पञ्चमशैलकज्ञातविवरणं समाप्तमिति ॥५॥
तते णं ते सेलयपामोक्खा पंच अणगारसया बहूणि वासाणि सामन्नपरियागं पाउणित्ता जेणेव पोंडरीये पव्वए तेणेव उवागच्छंति २ जहेव थावच्चापुत्ते तहेव सिद्धा१ । एवामेव समणाउसो! जो निग्गंथो वा २ जाव विहरिस्सति एवं खलु जंबू! समणेणं भगवया महावीरेणं पंचमस्स णायज्झयणस्स अयमढे पण्णत्तेत्तिबेमि ॥सूत्रं ६७ ॥ पंचमं नायज्झयणं समत्तं ॥५॥
॥१३९॥
है