________________
अ.३ जिनदत्तस्याशापूर्ति सू.५६
विहरित्तए, तं सेयं खलु देवाणुप्पिया! अम्हं कल्लं सेलयं रायरिसिं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पच्चप्पिणित्ता सेलगस्स।
अणगारस्स पंथयं अणगारं वेयावच्चकरं ठवेत्ता बहिया अब्भुज्जएणं जाव विहरित्तए, एवं संपेहेंति २ कल्लं जेणेव सेलए आपुच्छित्ता । भक पाडिहारियं पीढ फलगसेजासंथारगं पच्चप्पिणंति २ पंथयं अणगारं वेयावच्चकरं ठावंति २ बहिया जाव विहरंति ४ ॥सूत्रं ६४॥ ज्ञाताधर्मকথাপ্পণ
'अंतेहि'इत्यादि, अन्तै:-वल्लचणकादिभि: प्रान्तै-तैरेव भुक्तावशेषैः पर्युषितैर्वा रुक्ष-नि:स्नेहैस्तुच्छे:-अल्पै: PS अरसै:-हिङ्गवादिभिरसंस्कृतैर्विरसै-पुराणत्वाद्विगतरसैः शीतै:-शीतलैः उष्णैः प्रतीतैः कालातिक्रान्तैः-तृष्णाबुभुक्षाकालाप्राप्तैः ॥१३८॥
इप्रमाणातिक्रान्तै-बुभुक्षापिपासामात्रानुचितै, चकारा: समुच्चयार्था, एवंविधविशेषणान्यपि पानादिनि निष्ठरशरीरस्य न भवन्ति बाधायै अत
आह-'प्रकृतिसुकुमारकस्ये'त्यादि, वेयणा पाउन्भूया इत्यस्य स्थाने रोगायंकेत्ति क्वचित् दृश्यते तत्र रोगाश्चासावातङ्कश्च-कृच्छ्रजीवितकारीति समास, कण्डु-कण्डूति: दाह:-प्रतीतस्तत्प्रधानेन पित्तज्वरेण परिगदं शरीरं यस्य स तथा, 'तेइच्छं'ति चिकित्सां 'आउट्टावेमि'त्ति आवर्त्तयामि कारयामि १ ।
'सभंडमत्तोवगरणमायाए'त्ति भाण्डमात्रा-पतद्ग्रहं परिच्छदश्च उपकरणं च-वर्षाकल्पादि भाण्डमात्रोपकरणं स्वं च-तदात्मियं भाण्डमात्रोपकरणं च स्वभाण्डमात्रोपकरणं तदादाय-गृहीत्वा २ । 'अभ्युद्यतेन' सोद्यमेन 'प्रदत्तेन' गुरुणोपदिष्टेन 'प्रगृहीतेन' गुरुसकाशादङ्गीकृतेन 'विहारेण' साधुवर्त्तनेन विहत्तुं वर्तितुं पावें-ज्ञानादीनां बहिस्तिष्ठतीति पार्श्वस्थ:-गाढग्लानत्वादिकारणं विना शय्यातराभ्याहृतादिपिण्डभोजकत्वाद्यागमोक्तविशेषणः, स च सकृदनुचितकरणेनाल्पकालमपि भवति तत उच्यते-पार्श्वस्थानां यो विहारो-बहूनि दिनानि यावत्तथा वर्तनं स पार्श्वस्थविहारः सोऽस्यास्तीति पार्श्वस्थविहारी, एवमवसन्नादिविशेषणान्यपि, नवरमवसन्नो-विवक्षितानुष्ठानालस; आवश्यकस्वाध्यायप्रत्युपेक्षणाध्यानादीनामसम्यक्कारीत्यर्थः कुत्सितशील:
कुशील-कालविनयादिभेदभिन्नानां ज्ञानदर्शनचारित्राचाराणां विराधक इत्यर्थः प्रमत्त:-पञ्चविधप्रमादयोगात्, संसक्तः कदाचित्संविग्नगुणानां 80 are कदाचित्पार्श्वस्थादिदोषाणां सम्बन्धात् गौरवत्रयसंसर्जनाच्चेति, ऋतुबद्धेऽपि अवर्षाकालेऽपि पीठफलकानि शय्यासंस्तारकार्थं यस्य स ३ ॥सू.६४ ॥
तते णं से पंथए सेलयस्स सेज्जासंथार-उच्चारपासवण-खेलसिंघाण-मत्तंओसह-भेसज्ज-भत्तपाणएणं अगिलाए विणएणं वेयावडियं करेइ, तते णं से सेलए अन्नया कयाई कत्तियचाउम्मासियंसि विपुलं असण-पाण-खाइम-साइमं आहारमाहारिए सुबहु मज्जपाणयं पीए
पुव (पच्चा) वरण्हकालसमयंसि सुहप्पसुत्ते, तते णं से पंथए कत्तिय-चाउम्मासियंसि कयकाउस्सग्गे देवसियं पडिक्कमणं पडिक्कते - चाउम्मासियं पडिक्कमिउंकामे सेलयं रायरिसिं खामणट्ठयाए सीसेणं पाएसु संघट्टेइ१। ...
॥१३८॥