________________
॥१३७॥
तते णं तस्स सेलगस्स रायरिसिस्स तेहिं अंतेहि य पंतेहि य तुच्छेहि य लूहेहि य अरसेहि य विरसेहि य सीएहि य उण्हेहि यकालातिक्कंतेहि य पमाणाइक्कंतेहि य णिच्चं पाणभोयणेहि य पयइसुकुमालयस्स सुहोचियस्स सरीरगंसि वेयणा पाउन्मूता उज्जला जाव दुरहियासा (रोगायके उज्जले जाव दुरहियासे) कंडुयदाह-पित्तज्जर-परिगयसरीरे यावि विहरति, तते णं से सेलए तेणं रोयायंकेण सुक्के जाए यावि होत्था, तते णं सेलए अन्नया कदाई पुव्वाणुपुब्बि चरमाणे जाव जेणेव सुभूमिभागे जाव विहरति, परिसा निग्गया, मंडुओऽवि निग्गओ, सेलयं अणगारं जाव वंदति नमंसति २ पज्जुवासति तते णं से मंडुए राया सेलयस्स अणगारस्स सरीरयं सुक्कं भुक्कं जाव सव्वाबाहं सरोगं पासति २ एवं वदासी-अहं णं भंते! तुम्भं अहापवित्तेहिं तिगिच्छएहिं अहापवित्तेणं ओसहभेसज्जेणं भत्तपांणेणं तिगिच्छं आउंटावेमि, तुब्मे णं भंते ! मम जाणसालासु समोसरह फासुअं एसणिज्ज पीढ-फलग-सेज्जा-संथारगं ओगिण्हित्ताणं विहरह१।
तते णं से सेलए अणगारे मंडुयस्स रन्नो एयमटुं तहत्ति पडिसुणेति, तते णं से मंडुए सेलयं वंदति नमंसति २ जामेव दिसि पाउन्भूते तामेव दिसिं पडिगए। तते णं से सेलए कल्लं जाव जलंते सभंड-मत्तोवगरण-मायाए पंथयपामोक्खेहिं पंचहि अणगारसएहिं सद्धिं सेलगपुर-मणुपविसति २ जेणेव मंडुयस्स जाणसाला तेणेव उवागच्छति २ फासुयं पीढ जाव विहरति, तते णं से मंडुए चिगिच्छए सद्दावेति २ एवं वदासी-तुब्भे णं देवाणुप्पिया! सेलयस्स फासुएसणिज्जेणं जाव तेगिच्छं आउट्टेह, तते णं तेगिच्छया मंडुएणं रन्ना एवं वुत्ता हट्ठ-तुट्ठ जाव सेलयस्स अहापवित्तेहिं ओसहभेसज्जभत्तपाणेहि तेगिच्छं आउटुंति, मज्जपाणयं च से उवदिसंति २। ___तते णं तस्स सेलयस्स अहापवत्तेहिं जाव मज्जपाणेण रोगायंके उवसंते होत्था हटे मकाल्लसरीरे जाते ववगयरोगायके, तते णं से सेलए तंसि रोगायंकंसि उवसंतंसि समाणंसि तंसि विपुलंसि असणपाणखाइमसायमंसि मज्जपाणए य मुच्छिए गढिए गिद्धे अज्झोववन्ने ओसन्ने ओसन्नविहारी एवं पासत्थे २ कुसीले २ पमत्ते संसत्ते उउबद्ध-पीढफलग-सेज्जासंथारए पमत्ते यावि विहरति, नो संचाएति फासुएसणिज्जं पीढं पच्चप्पिणित्ता मंडुयं च रायं आपुच्छित्ता बहिया जाव (जणवयविहारं अब्भुज्जएण पवत्तेण पग्गहिएण) विहरित्तए ३ ।
तते णं तेसिं पंथयवज्जाणं पंचण्हं अणगारसयाणं अन्नया कयाई एगयओ सहियाणं जाव पुव्वरत्तावरत्तकालसमयंसि धम्मजागरियं जागरमाणाणं अयमेयारूवे अब्भत्थिए जाव समुष्पज्जित्था-एवं खलु सेलए रायरिसी चइत्ता रज्जं जाव पव्वतिए, विपुलेणं असण-पाण-खाइम- साइमेणं मज्जपाणए मुच्छिए नो संचाएति जाव विहरित्तए, नो खलु कप्पइ देवाणुप्पिया! समणाणं जाव पमत्ताणं
॥१३७॥