________________
ज्ञाताधर्मकवाड़
अ.३ सागरदत्तनिराशा सू.५५
॥१३६॥
तते णं से सेलए राया सेलगपुरं नयरं अणुपविसति २ जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ सीहासणं सन्निसन्ने, तते णं से सेलए राया पंथयपामोक्खे पंच मंतिसए सद्दावेइ सद्दावेत्ता एवं वदासी-एवं खलु देवाणुप्पिया! मए सुयस्स अंतिए धम्मे णिसंते सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुतिए; अहं णं देवाणुप्पिया! संसारभयउविग्गे जाव पव्वयामि, तुब्भे णं देवाणुप्पिया! किं करेह किं ववसह किंवा ते हियइच्छियं? तते णं तं पंथयपामोक्खा पंचमंतिसया सेलगं रायं एवं वदासी-जइ णं तुब्भे देवाणुप्पिया! संसार जाव पव्वयह अम्हाणं देवाणुप्पिया! किमन्ने आहारे वा आलंबे वा अम्हेऽवि य णं देवाणुप्पिया ! संसारभयउब्विग्गा जाव पव्वयामो, जहा देवाणुप्पिया! अम्हं बहुसु कज्जेसु य कारणेसु य जाव तहा णं पव्वतियाणवि समाणाणं बहुस जाव चक्खुभूते, तते णं से सेलगे पंथगपामोक्खे पंच मंतिसए एवं वदासी-जति णं देवाणुप्पिया तुब्भे संसार जाव पव्वयह, तं गच्छह णं देवाणुप्पिया ! सएस २ कुटुंबेसु जेद्वे पुत्ते कुडुंबमझे ठावेत्ता पुरिससहस्सवाहिणीओ सीयाओ दुरूढा समाणा मम अंतियं पाउदभवहत्ति, तहेव पाउब्भवंति, तते णं से सेलए राया पंच मंतिसयाई पाउम्भवमाणातिं पासति २ हद्वतुढे कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-खिप्पामेव भो देवाणुप्पिया! मंडुयस्स कुमारस्स महत्थं जाव रायाभिसेयं उवट्ठवेह जाव अभिसिंचति जाव विहरति २।
तते णं से सेलए मंडुयं रायं आपुच्छइ तते णं से मंडुए राया कोडुंबियपुरिसे जाव एवं वदासी-खिप्पामेव सेलगपुर नगरं आसित जाव गंधवट्टिभूतं करेह य कारवेह य २ एवमाणत्तियं पच्चप्पिणह, तते णं से मंडुए दोच्चंपि कोडुबियपुरिसे सद्दावेइ २ एवं वदासी-खिप्पामेव सेलगस्स रन्नो महत्थं जाव निक्खमणाभिसेयं जहेव मेहस्स तहेव णवरं पउमावतीदेवी अग्गकेसे पडिच्छति सव्वेवि पडिग्गहं गहाय सीयं दुरूहंति, अवसेसं तहेव जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति २ बहूहिं चउत्थ जाव विहरति, तए णं से सुए सेलयस्स अणगारस्स ताई पंथयपामोक्खातिं पंच अणगारसयाई सीसत्ताए वियरति ३। । ___तते णं से सुए अन्नया कयाइं सेलगपुराओ नगराओ सुभूमिभागाओ उज्जाणाओ पडिनिक्खमति २ त्ता बहिया जणवयविहारं विहरति, तते णं से सुए अणगारे अन्नया कयाई तेणं अणगारसहस्सेणं सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगामं विहरमाणे जेणेव पोंडरीए पव्वए जाव सिद्धे ४ ॥सूत्रं ६३ ॥
॥१३६ ॥