SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ॥१६१॥ तेणेव उवागच्छइ २ करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु एवं वदासी-एवं खलु सामी! मम कल्लं नागजन्नए यावि भविस्सति तं इच्छामि णं सामी! तुब्मेहि अब्भणुन्नाया समाणी नागजन्नयं गमित्तए, तुन्भेऽवि णं सामी! मम नागजन्नयंसि समोसरह, तते णं पडिबुद्धी पउमावतीए देवीए एयमटुं पडिसुणेति १ ।। तते णं पउमावती पडिबुद्धिणा रन्ना अब्भणुन्नाया हट्ट तुट्ठ जाव हियया कोडुंबियपुरिसे सद्दावेति २ एवं वदासी-एवं खलु देवाणुप्पिया! मम कल्लं नागजण्णए भविस्सति तं तुब्भे मालागारे सद्दावेह २ एवं वदह-एवं खलु पउमावईए देवीए कल्लं नागजन्नए भविस्सइ तं तुब्भे णं देवाणुप्पिया! जलथलय जाव दसद्धवन्नं मल्लंणागघरयंसि साहरह एगंचणं महं सिरिदामगंडं उवणेह, ततेणं जलथलय जाव दसद्धवनेणं मल्लेणं णाणाविहभक्तिसुविरइयं हंस-मिय-मउर-कोंच-सारस-चक्कवाय-मयण-साल-कोइल-कुलोववेयं ईहामिय जाव भत्तिचित्तं महग्धं महरिहं विपुलं पुष्फमंडवं विरएह, तस्स णं बहुमज्झदेसभाए एगं महं सिरिदामगंडं जाव गंधदुणि मुयंतं उल्लोयंसि ओलंबेह २ पउमावर्ति देवि पडिवालेमाणा २ चिट्ठह, तते णं ते कोडुंबिया जाव चिटुंति, तते णं सा पउमावती देवी कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलंते कोडुंबिय एवं वदासी-खिप्पामेव भो देवाणुप्पिया! सागेयं नगरं सब्भितरबाहिरियं आसित-सम्मज्जितोवलित्तं जाव पच्चप्पिणंति, तते णं सा पउमावती दोच्चंपि कोडुंबिय पुरिसे सद्दावेति २ एवं वयासी एवं खलु देवाणुप्पिया ! खिप्पामेव लहुकरणजुत्तं जाव जुत्तामेव उवट्ठवेह, तते णं तेऽवि तहेव उवट्ठावेंति २ । ___ तते णं सा पउमावती अंतो अंतेउरंसि बहाया जाव धम्मियं जाणं दूरूढा, तए णं सा पउमावई नियगपरिवालसंपरिवुडा सागेयं नगरं मझमझेणं णिज्जाति २ जेणेव पुक्खरणी तेणेव उवागच्छति २ पुक्खरणिं ओगाहइ २ जलमज्जणं जाव परमसूइभूया उल्लपडसाडया जाति तत्थ उप्पलाति जाव गेण्हति २ जेणेव नागघरए तेणेव पहारेत्थ गमणाए, तते णं पउमावतीए दासचेडीओ बहूओ पुष्फपडलगहत्थगयाओ धूव कडुच्छुग-हत्थ-गयाओ पिट्ठतो समणुगच्छंति, तते णं पउमावती सव्विड्दिए जेणेव नागघरे तेणेव उवागच्छति २ नागघरय अणुपविसति २ लोमहत्थगंजाव धूवं डहति २ पडिबुद्धिं पडिवालेमाणी २ चिट्ठति, तते णं पडिबुद्धी हाए हत्थिखंधवरगते सकोरंट जाव सेयवरचामराहि हय-गय-रहजोह-महया-भडग-चडकर-पहकरेहिं साकेयनगरं मझं मज्झेणं णिग्गच्छति २ जेणेव नागघरे तेणेव उवागच्छति २ हस्थिखंधाओ पच्चोरुहति २ आलोए पणामं करेइ २ पुष्फमंडवं अणुपविसति २ पासति तं एगं महं सिरिदामगंडं, तए णं पडिबुद्धी तं सिरिदामगंडं सुइरं ॥१६१॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy