________________
ज्ञाताधर्म
कथाङ्गम्
।।१६२ ।।
कालं निरिक्खइ २ तंसि सिरिदामगंडंसि जायविम्हए सुबुद्धि अमच्वं एवं वयासी-तुमन्नं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागर जाव सन्निवेसाई आहिंडसि बहूणि रायईसर जाव गिहातिं अणुपविससि तं अत्थि णं तुमे कर्हिचि एरिसए सिरिदामगंडे दिट्ठपुव्वे जारिसए णं इमे पउमावतीए देवीए सिरिदामगंडे ? ३ ।
तते णं सुबुद्धी पडिबुद्धि रायं एवं वदासी एवं खलु सामी ! अहं अन्नया कयाइं तुब्धं दोच्चेणं मिहिलं रायहाणि गते, तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए संवच्छरपडिलेहणगंसि दिव्वे सिरिदामगंडे दिट्ठपुव्वे तस्स णं सिरिदामगंडस्स इमे पउमावतीए सिरिदामगंडे सयसहस्सतिमंपि कलं ण अग्घति, तते णं पडिबुद्धी सुबुद्धि अमच्चं एवं वदासी- केरिसिया णं देवाणुप्पिया ! मल्ली विदेहरायवरकन्ना जस्स णं संवच्छर-पडिलेहणयंसि सिरिदामगंडस्स पउमावतीए देवीए सिरिदामगंडे सयसहस्सतिमंपि कलं न अग्घति ?, तते णं सुबुद्धी पडिबुद्धि इक्खागुरायं एवं वदासी - विदेहरायवरकन्नगा सुपइट्ठिय- कुमुन्नय- चारुचरणा वन्नओ ४ ।
तणं पडिबुद्धी सुबुद्धिस्स अमच्चस्स अंतिए सोच्चा णिसम्म सिरिदामगंड-जणितहासे दूयं सद्दावेइ २ एवं वयासी- गच्छाहि णं तुमं देवाप्पिया ! महिलं रायहाणि तत्थ णं कुंभगस्स रन्नो धूयं पभावतीए देवीए अत्तियं मल्लि विदेह-वरराय - कण्णगं मम भारियत्ताए वरेहि जतिविय णं सा सयं रज्जसुंका ९ । तते णं से दूए पडिबुद्धिणा रन्ना एवं वुत्ते समाणे हट्ट तुट्ठ जाव पडिसुणेति २ जेणेव सए गिहे जेणेव चाउघंटे आसरहे तेणेव उवागच्छति २ चाउग्घंटं आसरहं पडिकप्पावेति २ दूरूढे जाव हयगयमहयाभडचडगरेणं साएयाओ णिग्गच्छति २ जेणेव विदेहजणवए जेणेव मिहिला रायहाणी तेणेव पहारेत्थ गमणाए ५ ॥ सूत्रं ७४ ॥
'नागधरए 'त्ति उरगप्रतिमायुक्तं चैत्यं 'दिव्वे'त्ति प्रधानं 'सच्चे'त्ति तदादेशानामवितथत्वात् 'सच्चोवाए'त्ति सत्यावपातं सफलसेवमित्यर्थः 'संनिहियपाडिहेरे'त्ति सन्निहितं विनिवेशितं प्रातीहार्यं प्रतीहारकर्म तथाविधव्यन्तरदेवेन यत्र तत्तथा देवाधिष्ठितमित्यर्थ, 'नागजण्णए 'त्ति नागपूजा नागोत्सव इत्यर्थः १ ।
'सिरिदामगंड'मित्यादौ यावत्करणात् 'पाडलमल्लि' इत्यादिर्वर्णको दृश्य, 'दोच्चेणं' ति दौत्येन दूतकर्मणा, 'अत्थियाई 'ति इह आई शब्दो भाषायां 'संवच्छरपडिलेहणगंसि'त्ति जन्मदिनादारभ्य संवत्सरः प्रत्युपेक्ष्यते एतावतिथः संवत्सरोऽद्य पूर्ण इत्येवं निरूप्यते महोत्सवपूर्वकं यत्र दिने तत्संवत्सरप्रत्युपेक्षणकं, यत्र वर्षं वर्षं प्रति सङ्ख्याज्ञानार्थं ग्रन्थिबन्धः क्रियते यदिदानीं वर्षग्रन्थिरिति रूढं, तस्येत्यादेरयमर्थ:- मल्लीश्रीदामकाण्डस्य पद्मावतीश्रीदामकाण्डं शतसहस्रतमामपि 'कलां शोभाया अंशं नार्घति न प्राप्नोति, कूर्मोन्नतचारुचरणा इत्यादिस्त्रीवर्णको जम्बूद्वीपप्रज्ञप्त्यादिप्रसिद्धो मल्लीविषये अध्येतव्यः ४ ।
अ. ५ उपनय
सू. ६६-६७
।।१६२ ।।