SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ सिरिदामगंडजणियहासे'त्ति श्रीदामकाण्डेन जनितो हर्ष:-प्रमोदोऽनुरागो यस्य स तथा, अत्तियन्ति आत्मजां'सयं रज्जसुंक'त्ति स्वयं-आत्मना स्वरूपेण घोर निरुपमचरिततयेतियावत् राज्यं शुल्कं-मूल्यं यस्याः सा तथा, राज्य-प्राप्त्येत्यर्थ; तथापि वृण्विति सम्बन्ध; 'चाउग्धंटे'त्ति चतस्रो घण्टा: पृष्ठतोऽग्रत: पार्श्वतश्च यस्य स तथा अश्वयुक्तो रथोऽश्वरथ: 'पडिकप्पावेइत्ति सज्जयति पहारेत्थ गमणाए'त्ति प्रधारितवान्-विकल्पितवान् गमनाय-गमनार्थम् ५ ॥ सूत्रं ७४ ॥ तेणं कालेणं २ अंगानाम जणवए होत्था, तत्थ णं चंपानामे णयरी होत्था, तत्थ णं चंपाए नगरीए चंदच्छाए अंगराया होत्था, तत्थ णं चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्ताणावावाणियगा परिवसंति अड्डा जाव अपरिभूया, तते णं से अरहन्नगे समणोवासए यावि होत्था अहिगयजीवाजीवे वन्नओ, तते णं तेसिं अरहन्नगपामोक्खाणं संजत्ताणावावाणियगाणं अन्नया कयाइ एयओ सहिआणं इमे एयारूवे मिहो कहासंलावे समुप्पज्जित्था-सेयं खलु अम्हं गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च भंडगं गहाय लवणसमुदं पोतवहणेण ओगाहित्तएत्तिकट्ट अन्नमन्नं एयमटुं पडिसुणेति २ गणिमंच ४ गेण्हंति २ सगडिसागडियं च सज्जेंति २ गणिमस्स ४ भंडगस्स सगडसागडियं भरेंति २ सोहणीस तिहिकरण-नक्खत्तमुहुत्तंसि विपुलं असण ४ उवक्खडावेंति मित्तणाइ नियगसजण-संबंधि-परिजणं भोअणवेलाए भुंजावेंति जाव आपुच्छंति २ सगडिसागडियं जोयंति २ चंपाए नयरीए मझमझेणं जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ सगडिसागडियं मोयंति २ पोयवहणं सज्जेंति २ गणिमस्स य जाव चउब्विहस्स भंडगस्स भरेंति तंदुलाण य समितस्स य तेल्लयस्स य गुलस्स य घयस्स य गोरसस्स य उदयस्स य उदयभायणाण य ओसहाण य भेसज्जाण य तणस्स य कट्ठस्स य आवरणाण य पहरणाण य अन्नेसि च बहूणं पोयवहणपाउग्गाणं दव्वाणं पोतवहणं भरेंति, सोहणंसि तिहिकरण-नक्खत्तमुहुत्तंसि विपुलं असण ४ उवक्खडावेंति २ मित्तणार्ति नियग-सजण-संबंधि-परिजणं भुंजावेंति जाव आपुच्छंति २ जेणेव पोतट्ठाणे तेणेव उवागच्छंति १ । तते णं तेसिं अरहन्नग जाव वाणियगाणं परियणो जाव तारिसेहिं वग्गुहि अभिणंदंता य अभिसंथुणमाणा य एवं वदासी-अज्ज ताय भाय माउल भाइणज्जे भगवता समुद्देणं अनभिखिज्जमाणा २ चिरंजीवह भदं च मे पुणरवि लढे कयकज्जे अणहसमग्गे नियगं घरं हव्वमागए पामोसामोत्तिकट्ट ताहि सोमाहिं निद्धाहिं दीहाहिं सप्पिवासाहि पप्पु(च्छ)याहिं दिट्ठीहिं निरीक्खमाणा मुहुत्तमेत्तं संचिटुंति, तओ समाणिएसु पुष्फबलिकम्मेसु दिन्नेसु सरस-रत्तचंदण-दद्दर-पंचंगुलितलेसु अणुक्खित्तंसि धूवंसि पूतिएसु समुद्दवाएसुसंसारियासु वलयबाहासुऊसिएसु सिएसु झयग्गेस पडुप्पवाइएसु तूरेसु जइएसु सव्यसउणेसु गणिएसु रायवरसासणेसु महया उक्किट्ठिसीहणाय जाव रवेणं ॥१६३॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy