SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ अ६ ज्ञाताधर्म कथाङ्ग जातं ॥१६४॥ और पक्खुभित-महासमुद्द-रवभूयंपिव मेइणि करेमाणा एगदिसिं जाव वाणियगा णावं दुरूढा ततो पुस्समाणवो वक्कमुदाहु-हं भो ! सव्वेसिमवि अत्थसिद्धी उवट्ठिताई कल्लाणाई पडिहयाति सव्वपावाई जुत्तो पूसो विजओ मुहुत्तो अयं देसकालो, ततो पुस्समाणएणं वक्के समुदाहिए हट्ठतुढे कुच्छिधार-कन्नधार-गन्भिज-संजत्ताणावावाणियगा वावारिंसु तं नावं पुन्नुच्छंगं पुण्णमुहिं बंधणेहिंतो मुंचंति, तते णं सा नावा विमुक्कबंधणा पवणबल-समाहया उस्सियसिया विततपक्खा इव गरुडजुवई गंगासलिल-तिक्खसोयवेगेहिं संखुब्भमाणी २ उम्मीतरंग-मालासहस्साइं समतिच्छमाणी २ कइवएहिं अहोरत्तेहिं लवणसमुदं अणेगाति जोयणसतात ओगाढा २ । तते णं तेसिं अरहन्नगपामोक्खाणं संजत्तानावावाणियगाणं लवणसमुई अणेगाई जोयणसयाई ओगाढाणं समाणाणं बहूति उप्पातियसतातिं पाउन्भूयाई, तंजहा-अकाले गज्जिते अकाले विज्जुते अकाले थणियसद्दे, अभिक्खणं २ आगासे देवताओ नच्चंति, एगं च णं महं पिसायरूवं पासंति, तालजंघं दिवं गयाहिं बाहाहि मसिमूसग-महिसकालगं भरियमेहवन्नं लंबोटुं निग्गयग्गदंतं निल्लालिय-जमलजुयलजीहं आगासिय-वयण-गंडदेसं चीणचिपिट-नासियं विगय-भुग्ग- भुमय(भुग्गभग्गं) खज्जोयग-दित्तचक्खुरागं उत्तासणगं विसालवच्छं विसालकुच्छि पलंबकुच्छि पहसिय-पयलिय-पयडियगतं (वियगभुग्ग-भुमय-पहसिय-पयलिय-पयडिय-फुलिंग-खज्जोय-दित्त-चक्खुराग) पणच्चमाणं अप्फोडतं अभिवयंतं अभिगज्जंतं बहुसो २ अट्टहासे विणिम्मयं तं नीलुप्पल-गवल-गुलिय-अयसिकुसुमप्पगासं खुरहारं असिं गहाय अभिमुह-मावयमाणं पासंति ३ । तते णं ते अरहण्णगवज्जा संजत्ताणावावाणियगा एगं च णं महं तालपिसायं पासंति तालजंघं दिवं गयाहिं बाहाहिं फुट्टसिरं भमर-णिगर-वरमासरासिमहिसकालगं भरियमेहवन्नं सुप्पणहं फालसरिसजीहं लंबोटुं धवलवट्टअसिलिट्ठ-तिक्खथिर -पीणकुडिल-दाढोवगूढवयणं विकोसिय-धारासि-जुयल-समसरिस-तणुय-चंचल-गलंत-रस-लोल-चवल-फुरुफुरेंत- निल्लालियर -गजीहं अव(अवय) -च्छिय-महल्ल-विगय-बीभत्स-लालपगलंत-रत्ततालुयं हिंगुलुयसगब्भ-कंदरबिलंव- अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊसिय-अक्ख-चम्म-उइट्ठ-(उट्ठ) -गंडदेसं चीणचिपिड-वंक-भग्गणासं रोसागय-धमधमेंत-मारुत-निट्ठर-खरफरुसझुसिरं ओभुग्ग-णासियपुडं धाडुब्भड-रइयभीसणमुहं उद्धमुह-कन्नसक्कुलिय-महंत-विगयलोम-संखालग-लंबंतर्यालयकन्नं पिंगल-दिप्पंतलोयणं भिउडि-तडिय-निडालं (भिउडितडियं तडियनिडालं) नरसिर-माल-परिणद्धचिद्धं विचित्त-गोणस-सुबद्धपरिकरं ॥१६४॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy