SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ ॥१६५ ॥ अवहोलंत-पुप्फुयायंत- सप्पविच्छुयगोधुंदर-नउल-सरङ-विरइय-विचित्त-वेयच्छमालियागं भोगकूर-कण्ह-सप्प-धमधमेंत-लंबंतकन्नपूरं मज्जार-सियाल-लइयखंधं दित्तघुघुयंत-घूयकय -कुंतलसिरं घंटारवेण भीमं भयंकरं कायरजण-हिययफोडणं दित्तमट्टट्टहासं विर्णिम्मुयंतं वसा-रुहिर-पूयमंसमलमलिण-पोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताऽभिन्नणह-मुहनयण-कन्न- वरवग्यचित्त-कत्तीणिवसणं सरस-रुहिर-गयचम्म-वितत-ऊसविय-बाहुजुयलं ताहि य खरफरुसअसिणिद्ध-अणि?-दित्तअसुभअप्पिय[अमणुन] अक्कंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एज्जमाणं पासंति २ भीया संजायभया अन्नमन्नस्स कार्य समतुरंगेमाणा २ बहूणं इंदाण य खंदाण य रुद्दसिव-वेसमणणागा(मा)णं भूयाण य जक्खाण य अज्जकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवातियमाणा २ चिटुंति ४ । । तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एज्जमाणं पासति २ अभीते अतत्थे अचलिए असंभंते अणाउले अणुब्बिग्गे अभिन्नमुह-राग-णयणवन्ने अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्थंतेणं भूमि पमज्जति २ ठाणं ठाइ २ करयलओ एवं वयासी-नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गातो मुंचामि तो मे कप्पति पारित्तए अह णं एत्तो उवसग्गाओ ण मुंचामि तो मे तहा पच्चक्खाएयव्वेत्तिकट्ट सागारं भत्तं पच्चक्खाति, तते णं से पिसायरूवे जेणेव अरहन्नए समणोवासए तेणेव उवागच्छति २ अरहन्नगं एवं वदासी-हं भो! अरहन्नगा अपत्थियपत्थिया जाव परिवज्जिया णो खलु कप्पति तव सीलव्वय-गुणवेरमण-पच्चक्खाणे पोसहोववासातिं चालित्तए वा एवं खोभेत्तए वा खंडित्तए वा भंजित्तए वा उज्झित्तए वा परिच्चइत्तए वा?, तं जति घं सुमं सीलव्वयं जाव ण परिच्चयसि तो ते अहं एवं पोतवहणं दोहि अंगुलियाहि गेण्हामि २ सत्तट्ठ-तलप्पमाण-मेत्तातिं उड्डूं वेहासं उविहामि २ अंतो जलंसि णिब्बोलेमि जेणं तुमं अट्टदुहट्टवसट्टे असमाहिपत्ते अकाले चेव जीवियाओ ववरोविज्जसि ५ । तते णं से अरहन्नते समणोवासए तं देवं मणसा चेव एवं वदासी-अहं णं देवाणुप्पिया! अरहन्नए णाम समणोवासए अहिगयजीवाजीवे नो खलु अहं सक्का केणइ देवेण वा जाव निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा, विपरिणामेत्तए वा तुम णं जा सद्धा तं करेहित्तिकट्ट अभीए जाव अभिन्नमुहरागणयणवन्ने अदीण-विमण-माणसे निच्चले निप्पंदे तुसिणीए धम्मज्झाणोवर्गते विहरति, तए णं से दिव्वे पिसायरूवे अरहन्नगं समणोवासगं दोच्चंपि तच्चपि एवं वदासी-हं भो अरहन्नगा! अपत्थिपत्थिया जाव परिवज्जिया जाव अभिन्नमुहरागणयणवन्ने अदीणविमणमाणसे निच्चे निष्फंदे तुसिणीए धम्मज्झाणोवगए विहरति, तते णं से दिव्ये मिसायरूवे अरहन्नगं ॥१६५॥
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy