________________
बाताधर्म
कथानम्
इ.सू.६९
॥१६६॥
धम्मज्झाणोवगयं पासति पासित्ता बलियतरागं आसुरुत्ते तं पोयवहणं दोहिं अंगुलियाहिं गिण्हति २ सत्तट्ठतलाई जाव अरहन्नगं एवं वदासीहं भो अरहन्नगा! अप्पत्थियपत्थिया णो खलु कप्पति तव सीलव्वय तहेव जाव धम्मज्झाणोवगए विहरति, तते णं से पिसायरूवे अरहन्नगं जाहे नो संचाएइ निग्गंथाओ पावयणाओ चालित्तए वा खोभेत्तए वा विपरीणामेत्तए वा ताहे उवसंते जाव निम्विन्ने तं पोयवहणं सणियं २ उवरि जलस्स ठवेति २ तं दिव्वं पिसायरूवं पडिसाहरइ २ दिव्वं देवरूवं विउव्वइ २ अंतलिक्खपडिवन्ने सखिखिणियाई जाव परिहिते अरहन्नगं समणोवासगं एवं वयासी-हं भो! अरहन्नगा! धन्नोऽसि णं तुमं देवाणुप्पिया! जाव जीवियफले जस्स णं तव निग्गंथे पावयणे इमेयारूवा पडिवत्ती लद्धा पत्ता अभिसमन्नागया ६ । एवं खलु देवाणुप्पिया! सक्के देविंदे देवराया सोहम्मे कप्पे सोहम्मवडिंसए विमाणे सभाए सुहम्माए बहूणं देवाणं सम्झगते महया सद्देणं आतिक्खति ४ एवं खलु जंबूद्दीवे २ भारहे वासे चंपाए नयरीए अरहन्नए समणोवासए अहिगयजीवाजीवे नो खलु सक्को केणति देवेण वा दाणवेण वा णिग्गंथाओ पावयणाओ चालित्तए वा जाव विपरिणामेत्तए वा, तते णं अहं देवाणुप्पिया! सक्कस्स णो एयमटुं सहहामि णो पत्तियामि णो रोयामि, तते णं मम इमेयारूवे अब्मथिए ५ गच्छामि णं अरहन्नयस्स अंतियं पाउन्भवामि जाणामि ताव अहं अरहन्नगं किं पियधम्मे णो पियधम्मे? दढधम्मे नो दढधम्मे? सीलव्वयगुणे किं चालेति जाव परिच्चयति णो परिपच्चयतित्तिकट्ट, एवं संपेहेमि २
ओहिं पउंजामि २ देवाणुप्पिया! ओहिणा आभोएमि २ उत्तरपुरच्छिमं २ उतरविउव्वियं जाव ताए उक्किट्ठाए जेणेव समुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ देवाणुप्पियाणं उवसग्गं करेमि, नो चेव णं देवाणुप्पिया भीया वा, तं जण्णं सक्के देविंदे देवराया वदति सच्चे णं एसमढे तं दिढे णं देवाणुप्पियाणं इड्डी जुई जसे जाव परक्कमे लद्धे पत्ते अभिसमन्नागए तं खामेमि णं देवाणुप्पिया! खमंतु मरहंतु णं देवाणुप्पिया! णाइभुज्जो २ एवंकरणयाएत्तिकट्ट पंजलिउडे पायवडियए एयमटुं विणएणं भुज्जो २ खामेइ २ अरहन्नयस्स दुवे कुंडलजुयले दलयति २ जामेव दिसि पाउन्भूए तामेव पडिगएँ ७ ॥ सूत्र ७५ ॥ _ 'संजत्ताणावावाणियगा' सङ्गता यात्रा-देशान्तरगमनं संयात्रा तत्प्रधाना नौवाणिजका:- पोतवणिज: संयात्रानौवाणिजका: 'अरहण्णगे समणोवासगे आवि होत्थ'त्ति न केवलमाढ्यादिगुणयुक्तः श्रमणोपासकश्चाप्यभूत, "गणिमं चेत्यादि, गणिमं-नालिकेरपूगीफलादि यद् गणितं सत् व्यवहारे प्रविशति, धरिमं-यत्तुलाधृतं सत् व्यवह्रियते, मेयं-यत्सेतिकापल्यादिना मीयते, परिच्छेद्य-यद् गुणत: परिच्छेद्यते-परीक्ष्यते वस्त्रमण्यादिः 'समियस्स यत्ति कणिक्कायाश्च
॥१६॥