SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ॥१६०॥ 'विदेहरायवरकन्न'त्ति विदेहा-मिथिलानगरीजनपदस्तस्या राजा कुम्भकस्तस्य वरकन्या या सा तथा, 'उक्किट्ठा उक्किट्ठसरीर'त्ति रूपादिभिरुत्कृष्टा, विमुक्तं भवति? –उत्कृष्टशरीरेति, 'देसूणवाससयजाय'त्ति देशोनं वर्षशतं जाताया यस्याः सा तथा, 'मोहणघरय'ति सम्मोहोत्पादकं गृहं रतिगृहं वा 'गब्मघरए'त्ति मोहनगृहस्य गर्भभूतानि वासभवनानीति केचित् 'जालघरगं'ति दादिमयजालकप्रायकुड्यं यत्र मध्यव्यवस्थितं वस्तु बहिःस्थितैर्दृश्यते १।। अ.५ से जाह नामए अहिमडे इव'ति स गन्धो यथेति दृष्टान्तोपन्यासे यादृश इत्यर्थ: नामए इत्यलगारे अहिमृते-मृतसपे सर्पकलेवरस्य गन्ध इत्यर्थ; अथवा पंचकस्य अहिमृतं-सर्पकलेवरं तस्य योगन्ध: सोऽप्युपचारात् तदेव,इतिरुपदर्शने वा विकल्पे अथवा से जह'त्ति उदाहरणोपन्यासोपक्षेपार्थः, 'अहिमडे इव'ति अहिमृतकस्येव भक्तिः सू.६५ अहिमृतकमिव वेति, यावत्करणादिदं दृश्य 'गोमडेइ वा सुणगमडेइ वा दीवगमडेइ वा मज्जारमडेइ वा मणुस्समडेइ ना महिसमडेइ वा मूसगमडेइ वा आसमडेइ वा हत्थिमडेइ वा सीहमडेइ वा वग्घमडेति वा विगमडेइ वा दीवियमडेइ वा,' द्वीपिक: चित्रक; किंभूते अहिकडेवरादौ किंभूतं वा तदित्याह 'मयकुहियविणट्ठ-दुरभिवावण्णदुन्भिगंधे' मृतं-जीवविमुक्तमात्रं सत् यत् कुथितं-कोथमुपगतं तत् मृतकुथितमीषदुर्गन्धमित्यर्थ, तथा र विनष्टं-उच्छूनत्वादिभिर्विकारैः स्वरूपादपेतं सत् यद्दरभि-तीव्रतरदुष्टगन्धोपेतं तत्तथा व्यापन्नं-शकुनिशृगालादिभिर्भक्षणाद्विरूपां बिभत्सामवस्थां प्राप्तं सद्यद् दुरभिगन्धं-तीव्रतमाशुभगन्धं तत्तथा, तत: पदत्रयस्य कर्मधारय; तत्र तदेव वा 'किमिजालाउलसंसत्ते' कृमिजालैराकुलै:-व्याकुलै: आकुलं वा-सङ्कीर्णं यथा र R भवतीत्येवं संसक्तं-सम्बद्धं यत्र तत्तथा,तत्र तदेव वा असुइविलीण-विगयबिभच्छदरिसणिज्जे' अशुचि-अपवित्रमस्पृश्यत्वात् विलीनं-जुगुप्सासमुत्पादकत्वात् RE विकृतं-विकारवत्त्वात् बीभत्सं द्रष्टमयोग्यत्वात् एवंभूतं दृश्यते इति दर्शनीयं, तत: कर्मधारयः तत्र तदेव वा भावेतारूवे सिया' यादृशः सर्पादिकलेवरे गन्धो भवेत् र यादृशं वा सर्पादिकलेवरं गन्धेन भवेत् एतद्रूपस्तद्रूपो वा स्याद्-भवेत्तस्य भक्तकवलस्य गन्ध इति सूत्रकारस्य किल्लेपोल्लेख:?, 'नो इणढे समढे' नायमर्थ: समर्थ-सङ्गत इत्ययं तु तस्यैव निर्णय; निर्णीतमेवगन्धस्वरूपमाह-'एतो अणि?तराए चेव' इत:-अहिकडेवरादिगन्धात् सकाशादनिष्टतर एव-अभिलाषस्याविषय एव अकान्तरक:-अकमनीयतरस्वरूप: अप्रियतर-अप्रीत्युत्पादकत्वेन अमनोज्ञतरक:-कथयाऽप्यनिष्टत्वात् अमनोज्ञतरश्चिन्तयाऽपि मनसोऽनभिगम्य इत्यर्थ: २ ॥ सूत्र ७३ ॥ तेणं कालेणं २ कोसला नाम जणवए, तत्थ णं सागेए नाम नयरे तस्स णं उत्तरपुरच्छिमे दिसीभाए, एत्थ णं महं एगे णागघरए होत्था ज॥१६॥ दिव्वे सच्चे सच्चोवाए संनिहियपाडिहेरे, तत्थ णं नगरे पडिबुद्धिनाम इक्खागुराया परिवसति पउमावती देवी सुबुद्धी अमच्चे सामदंड०, तते प्र णं पउमावतीए अन्नया कयाइं नागजन्नए यावि होत्था, तते णं सा पउमावती नागजन्नमुवट्ठियं जाणित्ता जेणेव पडिबुद्धि नाम इक्खागुराया
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy