SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्गम् ॥२७६ ।। धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसद्दं सुणेति, तते णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अब्भतिथए समुप्पज्जित्था - किं मण्णे धायइसंडे दीवे भारहे वासे दोच्चे वासुदेवे समुप्पण्णे ? जस्स णं अयं संखसद्दे ममंपिव मुहवायपूरिते वियंभति, कविले वासुदेवे सद्दाति सुणे, मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-से णूणं ते कविला वासुदेवा ! मम अंतिए धम्मं णिसामेमाणस्स संखसद्दं आकण्णित्ता इमेयारूवे अब्भतिथए- किं मन्ने जाव वियंभ, से णूणं कविला वासुदेवा! अयमट्ठे समट्ठे ?, हंता ! अत्थि, नो खलु कविला ! एवं भूयं वा ३ जन्नं एगे खेत्ते एगे जुगे एगे समए दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, उप्पज्जिसु उपज्जिति उप्पज्जिस्संति वा, एवं खलु वासुदेवा ! जंवुद्दीवाओ भारहाओ वासाओ हत्थिणाउर-णयराओ पंडुस्स रण्णो सुण्हा पंचण्हं पंडवाणं भारिया दोवती देवी तव पउमनाभस्सरण्णो पुव्वसंगतिएणं देवेणं अमरकंकाणयरिं साहरिया, तते णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धि अप्पछट्टे छहिं रहेहिं अमरकंकं रामहाणि दोवतीए देवीए कूवं हव्वमागए, तते णं तस्स कण्हस्स वासुदेवस्स पउमणाभेणं रण्णा सद्धि संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवायापूरिते इव इट्ठे कंते इहेव वियंभति १ । तणं से कविले वासुदेवे मुणिसुव्वयं वंदति २ एवं वयासी गच्छामि णं अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपुरिसं पासामि, तणं मुनिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति चक्कवट्टी वा चक्कवट्टि पासंति बलदेवा वा बलदेवं पासंति वासुदेवा वा वासुदेवं पासंति, तहविय णं तुमं कण्हस्स वासुदेवस्स लवणसमुहं मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाइं धयग्गातिं पासिहिसि, तते णं से कविले वासुदेवे मुणिसुव्वयं वंदति २ हत्थिखंधं दुरूहति २ सिग्धं २ जेणेव वेलाले तेणेव उवागच्छति २ कण्हस्स वासुदेवस्स लवणसमुद्दे मज्झंमज्झेणं वीतिवयमाणस्स सेयापीयाहिं धयग्गातिं पासति २ एवं वयइ एस मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुद्दं मज्झंमज्झेणं वीतीवयतित्तिकट्ट पंचयन्न संखं परामुसति मुहवायपूरियं करेति, तणं से कहे वासुदेवे कविलस्स वासुदेवस्स संखसद्दं आयन्नेति २ पंचयन्नं जाव पूरियं कॅरेति, तते णं दोवि वासुदेवा संखसद्दसामायारिं करेति, तते णं से कविले वासुदेवे जेणेव अमरकंका तेणेव उवागच्छति २ अमरकंकं रायहाणि संभग्गतोरणं जाव पासति २ पउमणाभं एवं वयासी- किन्नं देवाणुप्पिया ! एसा अमरकंका संभग्ग जाव सन्निवइया ?, तते णं से पउमणाहे कविलं वासुवेदे एवं वयासी एवं खलु सामी ! बुदवाओ दीवाओ भारहाओ वासाओ इह हव्वमागम्म कण्हेणं वासुदेवेणं तुब्भे परिभूय अमरकंका जाव सन्निवाडिया २ । अ. १६ सुकुमालि काया अनिष्ठत्वं सू. ११७-११ ॥२७६ ।।
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy