________________
तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं' तणसोल्लियन्ति मल्लिका सिंदुवारो-निर्गुण्डि; 'निययस्स बलस्स हरिसजणणं रिउसेण्णविणासकर का पंचजण्ण'न्ति पाञ्चजन्याभिधानं 'वेढो'त्ति वेष्टकः एकवस्तुविषया पदपद्धति, स चेह धनुर्विषयो. जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः कर
तद्यथा-'अइरुग्गयबालचंदइंदधणुसन्निकासं' अचिरोद्गतो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः तेनेन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा श्री २७५ ॥
'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं' वरमहिषस्य दृप्तदर्पितस्य सञ्जातदातिशयस्य यानि दृढानि घनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा,
'उरगवरपवरगवलपवरपरहुयभमरकुलनीलधंतधोयपट्ट' उरगवरो-नागवरः प्रवरगवलं-वरमहिषशृङ्ग प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरो पु नीली-गुलिका एतानीव स्निग्धं कालकान्तिमत् मातमिव ध्यातं च-तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तत्तथा, कई
"निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानां-उज्ज्वलितानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्तं-विष्टितं यत्तत्तथा तडितरुणकिरणतवणिज्जबद्धचिंध' तडिदिव-विद्युदिव तरुणा:-प्रत्यग्रा: किरणा यस्य तत्तथा तस्य तपनीयस्य सम्बन्धीनि बद्धानि चिन्हानि-लाञ्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्धचंदबिंब' दर्दरमलयाभिधानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरवाला:-सिंहस्कन्धचमरपुच्छकेशा: अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुक्किल्लबहुण्हारुणिसंपिनद्धजीयं' कलादिवर्णा: या स्नायव:-शरीरान्तर्वर्धास्ताभि: सम्पिनद्धा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा 'जीवियान्तकरं"ति शत्रुणामिति गम्यते,
'संभग्गे'त्यादि, सम्भग्नानि प्राकारो गोपुराणि च-प्रतोल्य: अट्टालकाश्च-प्राकारोपरिस्थानविशेषा: चरिका च-नगरप्राकारान्तरेऽष्टहस्तो मार्ग: तोरणानि च यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वत: क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि यस्यां सा तथा, तत: पदद्वयस्य कर्मधारय;
'सरसरस्स'त्ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्य:स्नानेन आर्ची-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्थे त्ति FC अवचूलं-अधोमुखचूलं मुत्कलाञ्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा ११ । 'तं एवमवि गए नत्थि ते ममाहितो इयाणि भयमस्थित्ति तत-तस्मादित्थमपि गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति १२ ॥ सूत्रं १३०॥
ते णं काले णं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कविले
णामं वासुदेवे राया होत्था, महया हिमवंत-महंत-मलय-मंदर-महिंदसारे जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति, वण्णओ, तेणं का कालेणं २ मुणिसुव्वए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्म सुणेति, तते णं से कविले वासुदेवे मुणिसुव्वयस्स अरहतो
॥२७५1