SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ तणसोल्लियसिंदुवारकुंदेंदुसन्निगासं' तणसोल्लियन्ति मल्लिका सिंदुवारो-निर्गुण्डि; 'निययस्स बलस्स हरिसजणणं रिउसेण्णविणासकर का पंचजण्ण'न्ति पाञ्चजन्याभिधानं 'वेढो'त्ति वेष्टकः एकवस्तुविषया पदपद्धति, स चेह धनुर्विषयो. जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः कर तद्यथा-'अइरुग्गयबालचंदइंदधणुसन्निकासं' अचिरोद्गतो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः तेनेन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा श्री २७५ ॥ 'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं' वरमहिषस्य दृप्तदर्पितस्य सञ्जातदातिशयस्य यानि दृढानि घनानि च शृङ्गाग्राणि तै रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपरहुयभमरकुलनीलधंतधोयपट्ट' उरगवरो-नागवरः प्रवरगवलं-वरमहिषशृङ्ग प्रवरपरभृतो-वरकोकिलो भ्रमरकुलं-मधुकरनिकरो पु नीली-गुलिका एतानीव स्निग्धं कालकान्तिमत् मातमिव ध्यातं च-तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तत्तथा, कई "निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं' निपुणेन शिल्पिना ओपितानां-उज्ज्वलितानां मणिरत्नघण्टिकानां यज्जालं तेन परिक्षिप्तं-विष्टितं यत्तत्तथा तडितरुणकिरणतवणिज्जबद्धचिंध' तडिदिव-विद्युदिव तरुणा:-प्रत्यग्रा: किरणा यस्य तत्तथा तस्य तपनीयस्य सम्बन्धीनि बद्धानि चिन्हानि-लाञ्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्धचंदबिंब' दर्दरमलयाभिधानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरवाला:-सिंहस्कन्धचमरपुच्छकेशा: अर्द्धचन्द्राश्च तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरत्तपीयसुक्किल्लबहुण्हारुणिसंपिनद्धजीयं' कलादिवर्णा: या स्नायव:-शरीरान्तर्वर्धास्ताभि: सम्पिनद्धा-बद्धा जीवा-प्रत्यञ्चा यस्य तत्तथा 'जीवियान्तकरं"ति शत्रुणामिति गम्यते, 'संभग्गे'त्यादि, सम्भग्नानि प्राकारो गोपुराणि च-प्रतोल्य: अट्टालकाश्च-प्राकारोपरिस्थानविशेषा: चरिका च-नगरप्राकारान्तरेऽष्टहस्तो मार्ग: तोरणानि च यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वत: क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि यस्यां सा तथा, तत: पदद्वयस्य कर्मधारय; 'सरसरस्स'त्ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्य:स्नानेन आर्ची-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्थे त्ति FC अवचूलं-अधोमुखचूलं मुत्कलाञ्चलं यथा भवतीत्येवं वस्त्रं निवसितं येन स तथा ११ । 'तं एवमवि गए नत्थि ते ममाहितो इयाणि भयमस्थित्ति तत-तस्मादित्थमपि गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति १२ ॥ सूत्रं १३०॥ ते णं काले णं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णयरी होत्था, पुण्णभद्दे चेतिए, तत्थ णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्था, महया हिमवंत-महंत-मलय-मंदर-महिंदसारे जाव पसंतडिंबडमरं रज्जं पसासेमाणे विहरति, वण्णओ, तेणं का कालेणं २ मुणिसुव्वए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्म सुणेति, तते णं से कविले वासुदेवे मुणिसुव्वयस्स अरहतो ॥२७५1
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy