SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ साधर्म 'उज्जलनेवत्थहव्वपरिवच्छिय'ति उजलनेपथ्येन-निर्मलवेषेण 'हव्व'न्ति शीघ्रं परिक्षिप्त:-परिगृहीतः परिवृतो य: स तथा तं 'सुसज्ज' सुष्ठ प्रगुणं, 'वम्मियसन्नद्धबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवज्जगलयवरभूसणविरायंतं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्ध-कृतसन्नाहो य: स वार्मिकसन्नद्धः बद्धं कवचं-सन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिक अथवा वर्मित: सन्नद्धः वद्धस्त्वक्त्राणबन्धनात् कवचितश्च य: स तथा, भेदश्चैतेषां लोकतोऽवसेय: अ.१६ एकार्थाश्चैते शब्दाः सन्नद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा प्रैवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस्य स क सुकुमालितथा वरभूषणैर्विराजमानो य: स तथा, ततो वर्मितादिपदानां कर्मधारयोऽतस्तं,'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहुयरकयंधगारं' काया जन्म विवाहः 5 प्रलम्बानि अवचूलानि-करक (ट)न्यस्ताऽधोमुखकूर्चका: यस्य सः प्रलम्बावचूल: मधुकरै-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं येन स तथा, तत: कर्मधारयोऽतस्तं, अ सू. १९५-११॥ ॐ चित्तपरिच्छेयपच्छदं' चित्रो-विचित्र: परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य स तथा तं, 'पहरणावरणभरियजुद्धसज्ज' प्रहरणानां-कुन्तादीनामावरणानां च-कङ्कटानां भृतो य: स तथा सच युद्धसज्जश्चेति कर्मधारय: अतस्तं 'सच्छत्तं सज्झयं सघंटं पंचामेलयपरिमंडियाभिरामं' पञ्चभिरापीडै-शेखरैः परिमण्डितोऽत एवाभिरामश्च-रम्यो यः, 'ओसारियजमलजुयलघंट' अवसारितं-अवलम्बितं यमल-समं युगलं-द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलत्वेन विद्युत्कल्पत्वात् हस्तिदेहस्य कालत्वेन महत्त्वेन वा मेघकल्पत्वादिति, उप्पाइयपव्वयं व चकमंत'चङ्क्रममाणमिवौत्पातिकपर्वतं, पाठान्तरेण औत्पातिकं पर्वतमिव, 'सक्खंति साक्षात् 'मत्तंति मदवन्तं 'गुलुरगुलंतं' 'मणपवणजइणवेगं' मन:पवनजयी वेगो यस्य स तथा तं, 'भीम संगामियाजोग्गं' सामामिक आयोग:-परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिकप्पंति २ उवणेति' त्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता-अत्यर्थं हता: अथवा हता: प्रहारतो मथिता: मानमथनात् हतमथिता: तथा प्रवरा विपतिताश्चिन्हध्वजादय: पताकाश्च तदन्या येषां ते तथा तत: कर्मधारयोऽतस्तान्, 'यावत्करणात्, किच्छोवगयप्पाणे ति दृश्यं कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनाभे वा रायत्तिकट्ट' इति अस्माकं पद्मनाभस्य च बलवत्त्वादिह सङ्ग्रामे वयं वा भवामः पद्मनाभो वा, नोभयेषामपीह संयुगे त्राणमस्तीतिकृत्वा-इति निश्चयं विधायक सम्प्रलग्ना: योद्धमिति शेषः, अम्हे नो पउमनाभे रायत्तिकट्ट' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन सार्द्ध योद्धं ॥२७४।। सम्पालगिष्यथ ततो न पराजय प्राप्स्यथ, निश्चयसारत्वात् फलप्राप्ते: ९ । । ___ आह च-"शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः। एकतस्तु मनो याति, तद्विशुद्धं जयावहम् ॥१॥ तथा स्यान्निश्चयैकनिष्ठानां, का कार्यसिद्धिः परा नृणाम्। संशयक्षुण्णचित्तानां, कार्ये संशीतिरेव हि ॥२॥" शङ्खविशेषणानि क्वचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं पाई
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy