________________
२ महया २ सद्देणं पाददद्देरियं करेति, तते णं से कण्हेणं वासुदेवेणं महया २ सद्देणं. पाददद्दरएणं कएणं समाणेणं अमरकंका रायहाणी संभग्ग-पागार-गोपुराट्टालय-चरिय-तोरण-पल्हत्थिय-पवर-भवण-सिरिघरा सरस्सरस्स धरणियले सन्निवइया, तते णं से पउमणाभे राया
अमरकंकं रायहाणिं संभग्ग जाव सण्णिवाइयं पासित्ता भीए दोवतिं देवि सरणं उवेति, तते णं सा दोवई देवी पउमनाभं रायं एवं ॥२७३॥
वयासी-किण्णं तुम देवाणुप्पिया! न जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे ममं इह हव्वमाणेसि, तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया ! ण्हाए उल्लपडसाडए अवचूलगवत्थणियत्थे अंतेउर-परियाल-संपरिवुडे अग्गाइं वराइं रयणाइं गयाह ममं पुरतो काउं कण्हं वासुदेवं करयलपायपडिए सरणं उवेहि, पणिवइय-वच्छला णं देवाणुप्पिया ! उत्तमपुरिसा ११ ।
तते णं से पउमनाभे दोवतीए देवीए एयमटुं पडिसुणेति २ ण्हाए जाव सरणं उवेति २ करयल जाव एवं वयासी-दिट्ठा णं देवाणुप्पियाणं इड्त्री जाव परक्कमे तं खामेमि णं देवाणुप्पिया ! जाव खमंतु णं जाव णाहं भुज्जो २ एवंकरणयाएत्तिकट्ट पंजलिवुडे पायवडिए कण्हस्स वासुदेवस्स दोवतिं देवि साहत्थि उवणेति, तते णं से कण्हे वासुदेवे पउमणाभं एवं वयासी-हं भो पउमणाभा! अप्पत्थियपत्थिया ४ किण्णं तुम ण जाणसि मम भगिणिं दोवती देवी इह हव्वमाणमाणे तं एवमवि गए णस्थि ते ममाहितो इयाणिं भयमस्थित्तिकट्ट पउमणाभं पडिविसज्जेति, दोवतिं देवि गिण्हति २ रहं दुरूहेति २ जेणेव पंच पंडवे तेणेव उवागच्छति २ पंचण्हं पंडवाणं दोवतिं देवि साहत्थि उवणेति,
तते णं से कण्हे पंचहि पंडवेहिं सद्धि अप्पछटे छहि रहेहिं लवणसमुई मझमझेणं जेणेव जंबुद्दीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ क र गमणाए १२ ।।सूत्रं १३० ॥
सुई वत्ति श्रूयते इति श्रुति:-शब्द: ता, 'खुतिं वत्ति क्षुति: छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वार्ता, वार्तापर्यायाश्चैते इति, हिया वत्ति हृता प्रदेशान्तरे विस्थापिता 'नीता' नेत्रा स्वस्थानं प्रापिता 'आक्षिपिता' आकृष्टैवेति १ ।
'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयस्वामिन: सम्बन्धिनी विनयप्रतिपत्तिरिति वर्त्तते, 'समुहाणत्तित्तिकट्ट' स्वमुखेन-स्वकीयवदनेन भणिता
आज्ञप्ति:-आदेश: स्वमुखाज्ञप्तिरितिकृत्वा-एवमभिधाय, 'आसुरुत्ते'त्ति क्रुद्धः, ८। 'बलवाउए'त्ति बलव्यापृतः सैन्यव्यापारवान्, 'अभिसेक्क'न्ति का SE अभिषेकमर्हतीत्याभिषेक्यं मूर्द्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिति छेको-निपुणो य आचार्य-कलाचार्य: तस्योपदेशात् SMS
-तत्पूर्विकाया मते:-बुद्धेर्या कल्पना-विकल्पा: क्लृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्यं 'सुनिउणेहिति सुनिपुणैनरैः
॥२७३॥