SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाइम अ.१ नागन भवर सू. ११४ ॥२७२ ॥ उप्पाइयपव्वयं व चंकमंतं सक्खं मत्त गुलु २ गुलंतं मणपवणजइणवेगं भीमं संगामियागोग्गं आभिसेक्कं हत्थिरयणं पडिकप्पेइ २ उवणेति, तते णं से पउमनाहे वम्मिय-सन्नद्ध-अभिसेयं दुरूहति २ हयगय जेणेव कण्हे वासुदेवे तेणेव पहारेत्थ गमणाए, तते णं से कण्हे वासुदेवे पउमणाभं रायाणं एज्जमाणं पासति २ ते पंच पंडवे एवं वयासी-हं भो दारगा! किन्नं तुब्भे पउमनाभेणं सद्धिं जुज्झिहिह उयाहु पेच्छिहिह ?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी-अम्हे णं सामी! जुज्झामो तुब्भे पेच्छह, तते णं पंच पंडवे सण्णद्ध जाव पहरणा रहे दुरूहंति २ जेणेव पउमनाभे राया तेणेव उवागच्छति २ एवं वयासी-अम्हे पउमणाभे वा रायत्तिकट्ठ पउमनाभेणं सद्धि संपलग्गा यावि होत्था, तते णं से पउमनाभे राया ते पंच पंडवे खिप्पामेव हयमहिय-पवर-विवडिय-चिन्ध-द्धय-पडागा जाव दिसोदिसि पडिसेहेतित्ति ९ । ततेणं ते पंच पंडवा पउमनाभेणं रन्ना हयमहियपवरवीरघाइय-विवडिय-चिंधधयपडागे किच्छोवगयपाणे दिसोदिसि पडिसेहिया समाणा अत्थामा जाव अधारणिज्जतिकट्ट जेणेव कण्हे वासुदेवे तेणेव उवागच्छति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-कहण्णं तुन्भे देवाणुप्पिया! पउमणाभेण रन्ना सद्धिं संपलग्गा?, तते णं ते पंच पंडवा कण्हं वासुदेवं एवं वयासी- एवं खलु देवाणुप्पिया! अम्हे तुन्भेहि अब्मणुनाया समाणा सन्नद्ध जाव गहियाउहपहरणा रहे दुरूहामो २ जेणेव पउमनाभे जाव पडिसेहेति, तते णं से कण्हे वासुदेवे ते पंच पंडवे एवं वयासी-जति णं तुब्भे देवाणुप्पिया! एवं वयंता अम्हे णो पउमनाभे रायत्तिकट्ट पउमनाभेणं सद्धिं संपलग्गंता तो णं तुब्भे णो पउमणाहे हयमहियपवर जाव पडिसेहिया, तं पेच्छह णं तुब्भे देवाणुप्पिया! अहं नो पउमणा) रायत्तिकट्ट पउमनाभेणं रन्ना सद्धिं जुज्झामि रहं दुरूहति २ जेणेव पउमनाभे राया तेणेव उवागच्छति २ सेयं गोखीरहारधवलं तण-सोल्लिय-सिंदुवार-कुंदेंदु-सन्निगासं निययबलस्स हरिसजणणं रिउसेण्णविणासकर पंचजण्णं संखं परामुसति २ महुवायपूरियं करेति, तते णं तस्स पउमणाहस्स तेणं संखसद्देणं बलतिभाए हते जाव पडिसेणिए, तते णं से कण्हे वासुदेवे धणुं परामुसति वेढो घणुं पूरेति २ धणुसदं करेति, तते णं तस्स पउमनाभस्स दोच्चे बलतिभाए तेणं धणुसद्देणं हयमहिय जाव पडिसेहिए १०। ___ तते णं से पउमणाभे राया तिभाग-बलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कार-परक्कम्मे अधारणिज्जत्तिकट्ट सिग्धं तुरियं जेणेव अमरकंका तेणेव उवागच्छति २ अमरकंकं रायहाणिं अणुपविसति २ दारातिं पिहेति २ रोहसज्जे चिट्ठति, तते णं से कण्हे वासुदेवे जेणेव अमरकंका तेणेव उवागच्छति २ रहं ठवेति २ रहातो पच्चोरूहति २ वेउब्विय-समुग्घाएणं समोहणति, एगं महंणरसीहरूवं विउव्वति ॥२७२
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy