________________
२७१॥
___तए णं से सुट्ठिए देवे कण्हं वासुदेवं एवं वयासी-एवं होड पंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्य छण्हं रहाणं लवणसमुद्दे मग्गं वितरति, तते णं से कण्हे वासुदेवे चाउरंगिणीसेणं पडिविसज्जेति २ पंचहिं पंडवेहि सद्धि अप्पछ8 छहिं रहेहिं लवणसमुई मज्झंमज्झेणं वीतीवयति २ जेणेव अमरकंका रायहाणी जेणेव अमरकंकाए अग्गुज्जाणे तेणेव उवागच्छइ २ रहं ठवेइ २ दारुयं सारहि सद्दावेति एवं वयासी-गच्छह णं तुमं देवाणुप्पिया! अमरकंकारायहाणी अणुपविसाहि २ पउमणाभस्स रण्णो वामेणं पाएणं पायपीढं अक्कमित्ता कुंतग्गेणं लेहं पणामेहि तिवलियं भिउडि णिडाले साहट्ट आसुरुत्ते रुढे कुद्धे कुविए चंडिक्किए एवं वयासी-हं भो पउमणाहा! अपत्थियपत्थिया दुरंतपंतलक्खणा हीणपुन्नचाउद्दसा सिरीहिरिधीपरिवज्जिया अज्ज ण भवसि किन्नं तुम ण याणासि कण्हस्स वासुदेवस्स भगिणिं दोवतिं देवि इहं हव्वं आणमाणे?, तं एयमवि गए पच्चप्पिणाहि णं तुमं दोवर्ति देवि कण्हस्स वासुदेवस्स अहव णं जुद्धसज्जे णिग्गच्छाहि, एस णं कण्हे वासुदेवे पंचहिं पंडवेहि अप्पछढे दोवतीदेवीए कूवं हव्वमागए। ___ तते णं से दारुए सारही कण्हेणं वासुदेवेणं एवं वुत्ते समाणे हट्ठतुढे जाव पडिसुणेइ २ अमरकंकाराय हाणि अणुपविसति २ जेणेव पउमनाहे तेणेव उवागच्छति २ करयल जाव वद्धावेत्ता एवं वयासी-एस णं सामी! मम विणयपडिवित्ती इमा अन्ना मम सामिस्स समुहाणत्तित्तिकट्ट आसुरुत्ते वामपाएणं पायपीढं अणुक्कमति २ कोतग्गेणं लेहं पणामति २ त्ता जाव कूवं हव्वमागए, तते णं से पउमणाभे दारुणेणं सारहिणा एवं वुत्ते समाणे आसुरुत्ते तिवलि भिउडि निडाले साहट्ट एवं वयासी-णो अप्पिणामि णं अहं देवाणुप्पिया! कण्हस्स वासुदेवस्स दोवति, एसणं अहं सयमेव जुज्झसज्जो णिग्गच्छामित्तिकट्ट दारुय सारहिं एवं वयासी-केवलं भो! रायसत्थेसुदूये अवज्झेत्तिकट्ट असक्कारिय असम्माणिय अवद्दारेणं णिच्छुभावेति, तते णं से दारुए सारही पउमणाभेणं असक्कारिय जाव णिच्छुढे समाणे जेणेव कण्हें वासुदेवे तेणेव उवागच्छति २ करयल जाव कण्हं जाव एवं वयासी-एवं खलु अहं सामी ! तुन्भं वयणेणं जाव णिच्छुभावेति ८।
तते णं से पउमणाभे बलवाउयं सद्दावेति २ एवं वयासी-खिप्पामेव भो देवाणुप्पिया! आभिसेक्कं हत्थिरयणं पडिकप्पेह, तयाणंतरं च णं छेयायरिय-उवदेसमइ-विकप्पणाविगप्पेहिं सुनिउणेहिं उज्जलनेवत्थ-हत्थपरिवत्थियं सुसज्ज बद्धकवचिय-उप्पीलिय-कच्छ-वच्छ-बद्धगेवज्जयलयवरभूसण-विरायंतं अहियतेयजुत्तं सललित-वरकण्णपूरविराजितं पलंब-ओचूल-महुयर-कयंधगारं चित्तपरिच्छेयपच्छदं पहरणावरण-भरियजुद्धसज्जं सच्छत्तं सज्झयं सघंटं पंचामेलयपरिमंडियाभिरामं ओसारिय जमलजुयलघंटे विज्जुप्पणिद्धं वा कालमेहं
॥२७॥