SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ॥ २७७ ॥ तसे कविले वासुदेवे पउमणाहस्स अंतिए एयमट्टं सोच्चा पउमणाहं एवं वयासी-हं भो ! पउमणाभा ! अपत्थियपत्थिया किन्नं तुमं न जाणसि मम सरिसपुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणे ?, आसुरुत्ते जाव पउमणाहं णिव्विसयं आणवेति, पउमणाहस्स पुत्तं अमरकंकारायहाणीए महया २ रायाभिसेएणं अभिसिंचति जाव पडिगते ३ ॥ सूत्रं १३१ ॥ तणं से कहे वासुदेवे लवणसमुद्दं मज्झंमज्झेणं वीतिवयति, ते पंच पडवे एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! गंगामहानदिं उत्तरह जाव ताव अहं सुट्ठियं लवणाहिवई पासामि, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वृत्ता समाणा जेणेव गंगामहानदी तेणेव वागच्छंत २ एगट्टियाए णावाए मग्गणगवेसणं करेंति २ एगट्टियाए नावाए गंगामहानदि उत्तरति २ अण्णमण्णं एवं वयन्ति पहू णं देवाणुप्पिया ! कण्हे वासुदेवे गंगामहाणदिं बाहाहिं उत्तरित्तए उदाहु णो पभू उत्तरित्तएत्तिकट्टु एगट्ठियाओ नावाओ णूर्मेति २ कण्हं वासुदेवं पडिवालेमाणा २ चिट्ठति १ । तणं से कहे वासुदेवे सुट्ठियं लवणाहिवई पासति २ जेणेव गंगा महाणदी तेणेव उवागच्छति २ एगट्टियाए सव्वओ समंता मग्गणगवेसणं करेति २ एगट्ठियं अपासमाणे एगाए बाहाए रहं सतुरगं ससारहिं गेण्हइ एगाए बाहाए गंगं महाणदिं बासट्ठि बासट्ठि जोयणातिं अद्धजोयणं च विच्छिन्नं उत्तरिडं पयत्ते यावि होत्था, तते णं से कण्हे वासुदेवे गंगामहाणदीए बहुमज्झदेस भागं संपत्ते समाणे संते तंते परितंते बद्धसेए जाए यावि होत्था, तते णं कण्हस्स वासुदेवस्स इमे एयारूवे अब्भत्थिए जाव समुप्पज्जित्था अहो णं पंचपंडवा महाबलवगा जेहिं गंगामही बस जोयणाइं अद्धजोयणं च विच्छिण्णा बाहाहिं उत्तिण्णा, इच्छंतएहिं णं पंचहिं पंडवेहिं पउमणाभे राया जाव णो पडिसेहिए, तते णं गंगादेवी कण्हस्स वासुदेवस्स इमं एयारूवं अब्भत्थियं जाव जाणित्ता थाहं वितरति २ । तणं से कहे वासुदेवे मुहुत्तंतरं समासासति २ गंगामहाणदि बासट्ठि जाव उत्तरति २ जेणेव पंच पंडवा तेणेव उवागच्छति पंच पंडवे एवं वयासी- अहो णं तुभे देवाणुप्पिया ! महाबलवगा जेणं तुम्भेहिं गंगामहाणदी बासट्ठि जाव उत्तिण्णा, इच्छंतएहिं तुम्भेहिं पउम जाव णो पडिसेहिए, तते णं ते पंच पंडवा कण्हेणं वासुदेवेणं एवं वुत्ता समाणा कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया! अम्हे तुबभेहिं विसज्जिया समाणा जेणेव गंगा महाणदी तेणेव उवागच्छामो २ एगट्टियाए मग्गणगवेसणं तं चेव जाव णूमेमो तुब्भे पडिवालेमाणा चिट्ठामो, ततेां से कण्हे वासुदेवे तेसिं पंचण्हं पांडवाणं एयमट्टं सोच्चा णिसम्म आसुरुत्ते जाव तिवलियं भिउडिं निडाले साहट्टु एवं वयासी-अहो 11299 11
SR No.600272
Book TitleGnata Dharmkathangasutram
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages320
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy